शर्ध

Sanskrit

Etymology

From Proto-Indo-Aryan *śárdʰas, from Proto-Indo-Iranian *ćárdʰas, from Proto-Indo-European *ḱerdʰ- (herd, row). Cognate with Avestan 𐬯𐬀𐬭𐬆𐬜𐬀 (sarəδa), Russian череда́ (čeredá, train, sequence), Ancient Greek κόρθυς (kórthus, heap), Old English heord (whence English herd).

Pronunciation

Noun

शर्ध • (śárdha) stemm

  1. troop
  2. horde (of Maruts)

Declension

Masculine a-stem declension of शर्ध
singular dual plural
nominative शर्धः (śárdhaḥ) शर्धौ (śárdhau)
शर्धा¹ (śárdhā¹)
शर्धाः (śárdhāḥ)
शर्धासः¹ (śárdhāsaḥ¹)
accusative शर्धम् (śárdham) शर्धौ (śárdhau)
शर्धा¹ (śárdhā¹)
शर्धान् (śárdhān)
instrumental शर्धेन (śárdhena) शर्धाभ्याम् (śárdhābhyām) शर्धैः (śárdhaiḥ)
शर्धेभिः¹ (śárdhebhiḥ¹)
dative शर्धाय (śárdhāya) शर्धाभ्याम् (śárdhābhyām) शर्धेभ्यः (śárdhebhyaḥ)
ablative शर्धात् (śárdhāt) शर्धाभ्याम् (śárdhābhyām) शर्धेभ्यः (śárdhebhyaḥ)
genitive शर्धस्य (śárdhasya) शर्धयोः (śárdhayoḥ) शर्धानाम् (śárdhānām)
locative शर्धे (śárdhe) शर्धयोः (śárdhayoḥ) शर्धेषु (śárdheṣu)
vocative शर्ध (śárdha) शर्धौ (śárdhau)
शर्धा¹ (śárdhā¹)
शर्धाः (śárdhāḥ)
शर्धासः¹ (śárdhāsaḥ¹)
  • ¹Vedic

References