शर्मद

Sanskrit

Alternative scripts

Etymology

From शर्मन् (śarman, shelter, protection, safety; comfort, joy) +‎ -द (-da).

Pronunciation

Adjective

शर्मद • (śarmada) stem

  1. conferring shelter, protection, safety, comfort or joy; propitious, favourable
    • Narmadāṣṭaka 2:
      त्वदम्बुलीनदीनमीनदिव्यसंप्रदायकं
      कलौ मलौघभारहारि सर्वतीर्थनायकम् ।
      सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे
      त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥
      tvadambulīnadīnamīnadivyasaṃpradāyakaṃ
      kalau malaughabhārahāri sarvatīrthanāyakam.
      sumacchakacchanakracakracakravākaśarmade
      tvadīyapādapaṅkajaṃ namāmi devi narmade.
      O Devī Narmadā, who give protection to fishes, turtles, crocodiles and ruddy shelducks, I bow to your lotus-feet,
      the foremost of all holy sites, the ridder of great sins in the Kali Age, the giver of divine refuge to the lowly fish in your waters.

Declension

Masculine a-stem declension of शर्मद
singular dual plural
nominative शर्मदः (śarmadaḥ) शर्मदौ (śarmadau)
शर्मदा¹ (śarmadā¹)
शर्मदाः (śarmadāḥ)
शर्मदासः¹ (śarmadāsaḥ¹)
accusative शर्मदम् (śarmadam) शर्मदौ (śarmadau)
शर्मदा¹ (śarmadā¹)
शर्मदान् (śarmadān)
instrumental शर्मदेन (śarmadena) शर्मदाभ्याम् (śarmadābhyām) शर्मदैः (śarmadaiḥ)
शर्मदेभिः¹ (śarmadebhiḥ¹)
dative शर्मदाय (śarmadāya) शर्मदाभ्याम् (śarmadābhyām) शर्मदेभ्यः (śarmadebhyaḥ)
ablative शर्मदात् (śarmadāt) शर्मदाभ्याम् (śarmadābhyām) शर्मदेभ्यः (śarmadebhyaḥ)
genitive शर्मदस्य (śarmadasya) शर्मदयोः (śarmadayoḥ) शर्मदानाम् (śarmadānām)
locative शर्मदे (śarmade) शर्मदयोः (śarmadayoḥ) शर्मदेषु (śarmadeṣu)
vocative शर्मद (śarmada) शर्मदौ (śarmadau)
शर्मदा¹ (śarmadā¹)
शर्मदाः (śarmadāḥ)
शर्मदासः¹ (śarmadāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शर्मदा
singular dual plural
nominative शर्मदा (śarmadā) शर्मदे (śarmade) शर्मदाः (śarmadāḥ)
accusative शर्मदाम् (śarmadām) शर्मदे (śarmade) शर्मदाः (śarmadāḥ)
instrumental शर्मदया (śarmadayā)
शर्मदा¹ (śarmadā¹)
शर्मदाभ्याम् (śarmadābhyām) शर्मदाभिः (śarmadābhiḥ)
dative शर्मदायै (śarmadāyai) शर्मदाभ्याम् (śarmadābhyām) शर्मदाभ्यः (śarmadābhyaḥ)
ablative शर्मदायाः (śarmadāyāḥ)
शर्मदायै² (śarmadāyai²)
शर्मदाभ्याम् (śarmadābhyām) शर्मदाभ्यः (śarmadābhyaḥ)
genitive शर्मदायाः (śarmadāyāḥ)
शर्मदायै² (śarmadāyai²)
शर्मदयोः (śarmadayoḥ) शर्मदानाम् (śarmadānām)
locative शर्मदायाम् (śarmadāyām) शर्मदयोः (śarmadayoḥ) शर्मदासु (śarmadāsu)
vocative शर्मदे (śarmade) शर्मदे (śarmade) शर्मदाः (śarmadāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शर्मद
singular dual plural
nominative शर्मदम् (śarmadam) शर्मदे (śarmade) शर्मदानि (śarmadāni)
शर्मदा¹ (śarmadā¹)
accusative शर्मदम् (śarmadam) शर्मदे (śarmade) शर्मदानि (śarmadāni)
शर्मदा¹ (śarmadā¹)
instrumental शर्मदेन (śarmadena) शर्मदाभ्याम् (śarmadābhyām) शर्मदैः (śarmadaiḥ)
शर्मदेभिः¹ (śarmadebhiḥ¹)
dative शर्मदाय (śarmadāya) शर्मदाभ्याम् (śarmadābhyām) शर्मदेभ्यः (śarmadebhyaḥ)
ablative शर्मदात् (śarmadāt) शर्मदाभ्याम् (śarmadābhyām) शर्मदेभ्यः (śarmadebhyaḥ)
genitive शर्मदस्य (śarmadasya) शर्मदयोः (śarmadayoḥ) शर्मदानाम् (śarmadānām)
locative शर्मदे (śarmade) शर्मदयोः (śarmadayoḥ) शर्मदेषु (śarmadeṣu)
vocative शर्मद (śarmada) शर्मदे (śarmade) शर्मदानि (śarmadāni)
शर्मदा¹ (śarmadā¹)
  • ¹Vedic

References