शल्मलि

Sanskrit

Etymology

Perhaps related to शिम्बल (śimbala). Connected tentatively (by Parpola) to Akkadian 𒊷 (gišimmarum, date palm). According to Przyluski, of Austroasiatic origin.

Noun

शल्मलि • (śalmalim

  1. silk-cotton tree

Declension

Masculine i-stem declension of शल्मलि
singular dual plural
nominative शल्मलिः (śalmaliḥ) शल्मली (śalmalī) शल्मलयः (śalmalayaḥ)
accusative शल्मलिम् (śalmalim) शल्मली (śalmalī) शल्मलीन् (śalmalīn)
instrumental शल्मलिना (śalmalinā) शल्मलिभ्याम् (śalmalibhyām) शल्मलिभिः (śalmalibhiḥ)
dative शल्मलये (śalmalaye) शल्मलिभ्याम् (śalmalibhyām) शल्मलिभ्यः (śalmalibhyaḥ)
ablative शल्मलेः (śalmaleḥ) शल्मलिभ्याम् (śalmalibhyām) शल्मलिभ्यः (śalmalibhyaḥ)
genitive शल्मलेः (śalmaleḥ) शल्मल्योः (śalmalyoḥ) शल्मलीनाम् (śalmalīnām)
locative शल्मलौ (śalmalau) शल्मल्योः (śalmalyoḥ) शल्मलिषु (śalmaliṣu)
vocative शल्मले (śalmale) शल्मली (śalmalī) शल्मलयः (śalmalayaḥ)

Descendants

  • Maharastri Prakrit:
    • Old Marathi: सावेरी (sāverī), सालै (sālai)
      • Marathi: सांवर (sāuvar)