शवदाह

Sanskrit

Pronunciation

Noun

शवदाह • (śavadāha) stemm

  1. cremation (of dead bodies)

Declension

Masculine a-stem declension of शवदाह
singular dual plural
nominative शवदाहः (śavadāhaḥ) शवदाहौ (śavadāhau)
शवदाहा¹ (śavadāhā¹)
शवदाहाः (śavadāhāḥ)
शवदाहासः¹ (śavadāhāsaḥ¹)
accusative शवदाहम् (śavadāham) शवदाहौ (śavadāhau)
शवदाहा¹ (śavadāhā¹)
शवदाहान् (śavadāhān)
instrumental शवदाहेन (śavadāhena) शवदाहाभ्याम् (śavadāhābhyām) शवदाहैः (śavadāhaiḥ)
शवदाहेभिः¹ (śavadāhebhiḥ¹)
dative शवदाहाय (śavadāhāya) शवदाहाभ्याम् (śavadāhābhyām) शवदाहेभ्यः (śavadāhebhyaḥ)
ablative शवदाहात् (śavadāhāt) शवदाहाभ्याम् (śavadāhābhyām) शवदाहेभ्यः (śavadāhebhyaḥ)
genitive शवदाहस्य (śavadāhasya) शवदाहयोः (śavadāhayoḥ) शवदाहानाम् (śavadāhānām)
locative शवदाहे (śavadāhe) शवदाहयोः (śavadāhayoḥ) शवदाहेषु (śavadāheṣu)
vocative शवदाह (śavadāha) शवदाहौ (śavadāhau)
शवदाहा¹ (śavadāhā¹)
शवदाहाः (śavadāhāḥ)
शवदाहासः¹ (śavadāhāsaḥ¹)
  • ¹Vedic

References

Apte, Vaman Shivram (1890) “शवः”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan