शस्ति

See also: शासित

Sanskrit

Etymology

Akin to Old Armenian սաստ (sast).

Noun

शस्ति • (śastí) stemf

  1. praise, a hymn (RV.)
  2. a praiser, singer (ib.)
  3. = शस्मन् (śasman, invocation, praise)

Declension

Feminine i-stem declension of शस्ति
singular dual plural
nominative शस्तिः (śastiḥ) शस्ती (śastī) शस्तयः (śastayaḥ)
accusative शस्तिम् (śastim) शस्ती (śastī) शस्तीः (śastīḥ)
instrumental शस्त्या (śastyā) शस्तिभ्याम् (śastibhyām) शस्तिभिः (śastibhiḥ)
dative शस्त्यै / शस्तये (śastyai / śastaye) शस्तिभ्याम् (śastibhyām) शस्तिभ्यः (śastibhyaḥ)
ablative शस्त्याः / शस्तेः (śastyāḥ / śasteḥ) शस्तिभ्याम् (śastibhyām) शस्तिभ्यः (śastibhyaḥ)
genitive शस्त्याः / शस्तेः (śastyāḥ / śasteḥ) शस्त्योः (śastyoḥ) शस्तीनाम् (śastīnām)
locative शस्त्याम् / शस्तौ (śastyām / śastau) शस्त्योः (śastyoḥ) शस्तिषु (śastiṣu)
vocative शस्ते (śaste) शस्ती (śastī) शस्तयः (śastayaḥ)

References