शाक्त

See also: शाक्त्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of शक्ति (śakti).

Pronunciation

Adjective

शाक्त • (śākta) stem

  1. relating to power or energy, relating to the śakti or divine energy under its female personification

Declension

Masculine a-stem declension of शाक्त
singular dual plural
nominative शाक्तः (śāktaḥ) शाक्तौ (śāktau)
शाक्ता¹ (śāktā¹)
शाक्ताः (śāktāḥ)
शाक्तासः¹ (śāktāsaḥ¹)
accusative शाक्तम् (śāktam) शाक्तौ (śāktau)
शाक्ता¹ (śāktā¹)
शाक्तान् (śāktān)
instrumental शाक्तेन (śāktena) शाक्ताभ्याम् (śāktābhyām) शाक्तैः (śāktaiḥ)
शाक्तेभिः¹ (śāktebhiḥ¹)
dative शाक्ताय (śāktāya) शाक्ताभ्याम् (śāktābhyām) शाक्तेभ्यः (śāktebhyaḥ)
ablative शाक्तात् (śāktāt) शाक्ताभ्याम् (śāktābhyām) शाक्तेभ्यः (śāktebhyaḥ)
genitive शाक्तस्य (śāktasya) शाक्तयोः (śāktayoḥ) शाक्तानाम् (śāktānām)
locative शाक्ते (śākte) शाक्तयोः (śāktayoḥ) शाक्तेषु (śākteṣu)
vocative शाक्त (śākta) शाक्तौ (śāktau)
शाक्ता¹ (śāktā¹)
शाक्ताः (śāktāḥ)
शाक्तासः¹ (śāktāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of शाक्ती
singular dual plural
nominative शाक्ती (śāktī) शाक्त्यौ (śāktyau)
शाक्ती¹ (śāktī¹)
शाक्त्यः (śāktyaḥ)
शाक्तीः¹ (śāktīḥ¹)
accusative शाक्तीम् (śāktīm) शाक्त्यौ (śāktyau)
शाक्ती¹ (śāktī¹)
शाक्तीः (śāktīḥ)
instrumental शाक्त्या (śāktyā) शाक्तीभ्याम् (śāktībhyām) शाक्तीभिः (śāktībhiḥ)
dative शाक्त्यै (śāktyai) शाक्तीभ्याम् (śāktībhyām) शाक्तीभ्यः (śāktībhyaḥ)
ablative शाक्त्याः (śāktyāḥ)
शाक्त्यै² (śāktyai²)
शाक्तीभ्याम् (śāktībhyām) शाक्तीभ्यः (śāktībhyaḥ)
genitive शाक्त्याः (śāktyāḥ)
शाक्त्यै² (śāktyai²)
शाक्त्योः (śāktyoḥ) शाक्तीनाम् (śāktīnām)
locative शाक्त्याम् (śāktyām) शाक्त्योः (śāktyoḥ) शाक्तीषु (śāktīṣu)
vocative शाक्ति (śākti) शाक्त्यौ (śāktyau)
शाक्ती¹ (śāktī¹)
शाक्त्यः (śāktyaḥ)
शाक्तीः¹ (śāktīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाक्त
singular dual plural
nominative शाक्तम् (śāktam) शाक्ते (śākte) शाक्तानि (śāktāni)
शाक्ता¹ (śāktā¹)
accusative शाक्तम् (śāktam) शाक्ते (śākte) शाक्तानि (śāktāni)
शाक्ता¹ (śāktā¹)
instrumental शाक्तेन (śāktena) शाक्ताभ्याम् (śāktābhyām) शाक्तैः (śāktaiḥ)
शाक्तेभिः¹ (śāktebhiḥ¹)
dative शाक्ताय (śāktāya) शाक्ताभ्याम् (śāktābhyām) शाक्तेभ्यः (śāktebhyaḥ)
ablative शाक्तात् (śāktāt) शाक्ताभ्याम् (śāktābhyām) शाक्तेभ्यः (śāktebhyaḥ)
genitive शाक्तस्य (śāktasya) शाक्तयोः (śāktayoḥ) शाक्तानाम् (śāktānām)
locative शाक्ते (śākte) शाक्तयोः (śāktayoḥ) शाक्तेषु (śākteṣu)
vocative शाक्त (śākta) शाक्ते (śākte) शाक्तानि (śāktāni)
शाक्ता¹ (śāktā¹)
  • ¹Vedic

Noun

शाक्त • (śākta) stemm

  1. a worshipper of the śakti
  2. a teacher, preceptor
  3. patronymic of parāśara

Declension

Masculine a-stem declension of शाक्त
singular dual plural
nominative शाक्तः (śāktaḥ) शाक्तौ (śāktau)
शाक्ता¹ (śāktā¹)
शाक्ताः (śāktāḥ)
शाक्तासः¹ (śāktāsaḥ¹)
accusative शाक्तम् (śāktam) शाक्तौ (śāktau)
शाक्ता¹ (śāktā¹)
शाक्तान् (śāktān)
instrumental शाक्तेन (śāktena) शाक्ताभ्याम् (śāktābhyām) शाक्तैः (śāktaiḥ)
शाक्तेभिः¹ (śāktebhiḥ¹)
dative शाक्ताय (śāktāya) शाक्ताभ्याम् (śāktābhyām) शाक्तेभ्यः (śāktebhyaḥ)
ablative शाक्तात् (śāktāt) शाक्ताभ्याम् (śāktābhyām) शाक्तेभ्यः (śāktebhyaḥ)
genitive शाक्तस्य (śāktasya) शाक्तयोः (śāktayoḥ) शाक्तानाम् (śāktānām)
locative शाक्ते (śākte) शाक्तयोः (śāktayoḥ) शाक्तेषु (śākteṣu)
vocative शाक्त (śākta) शाक्तौ (śāktau)
शाक्ता¹ (śāktā¹)
शाक्ताः (śāktāḥ)
शाक्तासः¹ (śāktāsaḥ¹)
  • ¹Vedic

References