शारद

See also: शरद् and शरद

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of शरद् (śarad). Inherited from Proto-Indo-Aryan *śāradás, from Proto-Indo-Iranian *ćāradás, possibly from Proto-Indo-European *ḱelh₁- (to warm up, be hot) (compare Latin caleō (to be warm)).

Pronunciation

Adjective

शारद • (śāradá) stem

  1. autumnal

Declension

Masculine a-stem declension of शारद
singular dual plural
nominative शारदः (śāradaḥ) शारदौ (śāradau) शारदाः (śāradāḥ)
accusative शारदम् (śāradam) शारदौ (śāradau) शारदान् (śāradān)
instrumental शारदेन (śāradena) शारदाभ्याम् (śāradābhyām) शारदैः (śāradaiḥ)
dative शारदाय (śāradāya) शारदाभ्याम् (śāradābhyām) शारदेभ्यः (śāradebhyaḥ)
ablative शारदात् (śāradāt) शारदाभ्याम् (śāradābhyām) शारदेभ्यः (śāradebhyaḥ)
genitive शारदस्य (śāradasya) शारदयोः (śāradayoḥ) शारदानाम् (śāradānām)
locative शारदे (śārade) शारदयोः (śāradayoḥ) शारदेषु (śāradeṣu)
vocative शारद (śārada) शारदौ (śāradau) शारदाः (śāradāḥ)
Feminine ī-stem declension of शारद
singular dual plural
nominative शारदी (śāradī) शारद्यौ (śāradyau) शारद्यः (śāradyaḥ)
accusative शारदीम् (śāradīm) शारद्यौ (śāradyau) शारदीः (śāradīḥ)
instrumental शारद्या (śāradyā) शारदीभ्याम् (śāradībhyām) शारदीभिः (śāradībhiḥ)
dative शारद्यै (śāradyai) शारदीभ्याम् (śāradībhyām) शारदीभ्यः (śāradībhyaḥ)
ablative शारद्याः (śāradyāḥ) शारदीभ्याम् (śāradībhyām) शारदीभ्यः (śāradībhyaḥ)
genitive शारद्याः (śāradyāḥ) शारद्योः (śāradyoḥ) शारदीनाम् (śāradīnām)
locative शारद्याम् (śāradyām) शारद्योः (śāradyoḥ) शारदीषु (śāradīṣu)
vocative शारदि (śāradi) शारद्यौ (śāradyau) शारद्यः (śāradyaḥ)
Neuter a-stem declension of शारद
singular dual plural
nominative शारदम् (śāradam) शारदे (śārade) शारदानि (śāradāni)
accusative शारदम् (śāradam) शारदे (śārade) शारदानि (śāradāni)
instrumental शारदेन (śāradena) शारदाभ्याम् (śāradābhyām) शारदैः (śāradaiḥ)
dative शारदाय (śāradāya) शारदाभ्याम् (śāradābhyām) शारदेभ्यः (śāradebhyaḥ)
ablative शारदात् (śāradāt) शारदाभ्याम् (śāradābhyām) शारदेभ्यः (śāradebhyaḥ)
genitive शारदस्य (śāradasya) शारदयोः (śāradayoḥ) शारदानाम् (śāradānām)
locative शारदे (śārade) शारदयोः (śāradayoḥ) शारदेषु (śāradeṣu)
vocative शारद (śārada) शारदे (śārade) शारदानि (śāradāni)