शार्दूल

Sanskrit

Alternative scripts

Etymology

The origin is unknown.[1] Perhaps from Proto-Indo-Iranian *cārduš, a variant of cárguš “predatory animal”, possibly through an Iranian intermediary.

Pronunciation

Noun

शार्दूल • (śārdūlá) stemm

  1. tiger
  2. lion
  3. panther
  4. leopard
  5. Plumbago zeylanica
  6. excellence
  7. an eminent person

Declension

Masculine a-stem declension of शार्दूल
singular dual plural
nominative शार्दूलः (śārdūláḥ) शार्दूलौ (śārdūlaú)
शार्दूला¹ (śārdūlā́¹)
शार्दूलाः (śārdūlā́ḥ)
शार्दूलासः¹ (śārdūlā́saḥ¹)
accusative शार्दूलम् (śārdūlám) शार्दूलौ (śārdūlaú)
शार्दूला¹ (śārdūlā́¹)
शार्दूलान् (śārdūlā́n)
instrumental शार्दूलेन (śārdūléna) शार्दूलाभ्याम् (śārdūlā́bhyām) शार्दूलैः (śārdūlaíḥ)
शार्दूलेभिः¹ (śārdūlébhiḥ¹)
dative शार्दूलाय (śārdūlā́ya) शार्दूलाभ्याम् (śārdūlā́bhyām) शार्दूलेभ्यः (śārdūlébhyaḥ)
ablative शार्दूलात् (śārdūlā́t) शार्दूलाभ्याम् (śārdūlā́bhyām) शार्दूलेभ्यः (śārdūlébhyaḥ)
genitive शार्दूलस्य (śārdūlásya) शार्दूलयोः (śārdūláyoḥ) शार्दूलानाम् (śārdūlā́nām)
locative शार्दूले (śārdūlé) शार्दूलयोः (śārdūláyoḥ) शार्दूलेषु (śārdūléṣu)
vocative शार्दूल (śā́rdūla) शार्दूलौ (śā́rdūlau)
शार्दूला¹ (śā́rdūlā¹)
शार्दूलाः (śā́rdūlāḥ)
शार्दूलासः¹ (śā́rdūlāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: शार्दूल (śārdūl) (learned)
  • Telugu: శార్దూలము (śārdūlamu) (learned)

References

  1. ^ Monier Williams (1899) “शार्दूल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1067, column 1.