शित

See also: शीत and शत

Sanskrit

Alternative forms

  • शात (śāta)

Alternative scripts

Etymology

From Proto-Indo-European *ḱh₃tós (sharpened), from *ḱeh₃- (to sharpen). Cognate with Latin catus. The Sanskrit root is शा (śā).

Pronunciation

Adjective

शित • (śitá) stem

  1. sharpened, whetted, sharp
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.38.19:
      तेन मुक्तस् ततो बाणः शितः शत्रुनिबर्हणः ।
      तेनाहं त्व् आहतः क्षिप्तः समुद्रे शतयोजने ॥
      tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ.
      tenāhaṃ tv āhataḥ kṣiptaḥ samudre śatayojane.
      Then he released a sharp foe-destroying arrow by which I was struck and thrown at a distance of hundred yojanas into the sea.
  2. thin, slender

Declension

Masculine a-stem declension of शित
singular dual plural
nominative शितः (śitáḥ) शितौ (śitaú)
शिता¹ (śitā́¹)
शिताः (śitā́ḥ)
शितासः¹ (śitā́saḥ¹)
accusative शितम् (śitám) शितौ (śitaú)
शिता¹ (śitā́¹)
शितान् (śitā́n)
instrumental शितेन (śiténa) शिताभ्याम् (śitā́bhyām) शितैः (śitaíḥ)
शितेभिः¹ (śitébhiḥ¹)
dative शिताय (śitā́ya) शिताभ्याम् (śitā́bhyām) शितेभ्यः (śitébhyaḥ)
ablative शितात् (śitā́t) शिताभ्याम् (śitā́bhyām) शितेभ्यः (śitébhyaḥ)
genitive शितस्य (śitásya) शितयोः (śitáyoḥ) शितानाम् (śitā́nām)
locative शिते (śité) शितयोः (śitáyoḥ) शितेषु (śitéṣu)
vocative शित (śíta) शितौ (śítau)
शिता¹ (śítā¹)
शिताः (śítāḥ)
शितासः¹ (śítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शिता
singular dual plural
nominative शिता (śitā́) शिते (śité) शिताः (śitā́ḥ)
accusative शिताम् (śitā́m) शिते (śité) शिताः (śitā́ḥ)
instrumental शितया (śitáyā)
शिता¹ (śitā́¹)
शिताभ्याम् (śitā́bhyām) शिताभिः (śitā́bhiḥ)
dative शितायै (śitā́yai) शिताभ्याम् (śitā́bhyām) शिताभ्यः (śitā́bhyaḥ)
ablative शितायाः (śitā́yāḥ)
शितायै² (śitā́yai²)
शिताभ्याम् (śitā́bhyām) शिताभ्यः (śitā́bhyaḥ)
genitive शितायाः (śitā́yāḥ)
शितायै² (śitā́yai²)
शितयोः (śitáyoḥ) शितानाम् (śitā́nām)
locative शितायाम् (śitā́yām) शितयोः (śitáyoḥ) शितासु (śitā́su)
vocative शिते (śíte) शिते (śíte) शिताः (śítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शित
singular dual plural
nominative शितम् (śitám) शिते (śité) शितानि (śitā́ni)
शिता¹ (śitā́¹)
accusative शितम् (śitám) शिते (śité) शितानि (śitā́ni)
शिता¹ (śitā́¹)
instrumental शितेन (śiténa) शिताभ्याम् (śitā́bhyām) शितैः (śitaíḥ)
शितेभिः¹ (śitébhiḥ¹)
dative शिताय (śitā́ya) शिताभ्याम् (śitā́bhyām) शितेभ्यः (śitébhyaḥ)
ablative शितात् (śitā́t) शिताभ्याम् (śitā́bhyām) शितेभ्यः (śitébhyaḥ)
genitive शितस्य (śitásya) शितयोः (śitáyoḥ) शितानाम् (śitā́nām)
locative शिते (śité) शितयोः (śitáyoḥ) शितेषु (śitéṣu)
vocative शित (śíta) शिते (śíte) शितानि (śítāni)
शिता¹ (śítā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “शित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1091, column 1.
  • Apte, Vaman Shivram (1890) “शित”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1551
  • Hellwig, Oliver (2010–2025) “śā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Turner, Ralph Lilley (1969–1985) “śitá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 720
  • Mayrhofer, Manfred (1992–2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 627