शिशयिषा

Sanskrit

Alternative scripts

Etymology

Back-formation from शिशयिषते (śiśayiṣate, wishes to sleep, desiderative) +‎ -आ (), from the root शी (śī, to sleep).

Pronunciation

Noun

शिशयिषा • (śiśayiṣā) stemf

  1. desire to lie down or sleep
    Synonym: सुषुप्सा (suṣupsā)

Declension

Feminine ā-stem declension of शिशयिषा
singular dual plural
nominative शिशयिषा (śiśayiṣā) शिशयिषे (śiśayiṣe) शिशयिषाः (śiśayiṣāḥ)
accusative शिशयिषाम् (śiśayiṣām) शिशयिषे (śiśayiṣe) शिशयिषाः (śiśayiṣāḥ)
instrumental शिशयिषया (śiśayiṣayā)
शिशयिषा¹ (śiśayiṣā¹)
शिशयिषाभ्याम् (śiśayiṣābhyām) शिशयिषाभिः (śiśayiṣābhiḥ)
dative शिशयिषायै (śiśayiṣāyai) शिशयिषाभ्याम् (śiśayiṣābhyām) शिशयिषाभ्यः (śiśayiṣābhyaḥ)
ablative शिशयिषायाः (śiśayiṣāyāḥ)
शिशयिषायै² (śiśayiṣāyai²)
शिशयिषाभ्याम् (śiśayiṣābhyām) शिशयिषाभ्यः (śiśayiṣābhyaḥ)
genitive शिशयिषायाः (śiśayiṣāyāḥ)
शिशयिषायै² (śiśayiṣāyai²)
शिशयिषयोः (śiśayiṣayoḥ) शिशयिषाणाम् (śiśayiṣāṇām)
locative शिशयिषायाम् (śiśayiṣāyām) शिशयिषयोः (śiśayiṣayoḥ) शिशयिषासु (śiśayiṣāsu)
vocative शिशयिषे (śiśayiṣe) शिशयिषे (śiśayiṣe) शिशयिषाः (śiśayiṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Further reading