शुङ्गा

Sanskrit

Pronunciation

Noun

शुङ्गा • (śuṅgā́) stemf

  1. the sheath or calyx of a bud
  2. the awn of barley, a bristle
  3. the waved-leaf fig-tree

Declension

Feminine ā-stem declension of शुङ्गा
singular dual plural
nominative शुङ्गा (śuṅgā́) शुङ्गे (śuṅgé) शुङ्गाः (śuṅgā́ḥ)
accusative शुङ्गाम् (śuṅgā́m) शुङ्गे (śuṅgé) शुङ्गाः (śuṅgā́ḥ)
instrumental शुङ्गया (śuṅgáyā)
शुङ्गा¹ (śuṅgā́¹)
शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गाभिः (śuṅgā́bhiḥ)
dative शुङ्गायै (śuṅgā́yai) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गाभ्यः (śuṅgā́bhyaḥ)
ablative शुङ्गायाः (śuṅgā́yāḥ)
शुङ्गायै² (śuṅgā́yai²)
शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गाभ्यः (śuṅgā́bhyaḥ)
genitive शुङ्गायाः (śuṅgā́yāḥ)
शुङ्गायै² (śuṅgā́yai²)
शुङ्गयोः (śuṅgáyoḥ) शुङ्गानाम् (śuṅgā́nām)
locative शुङ्गायाम् (śuṅgā́yām) शुङ्गयोः (śuṅgáyoḥ) शुङ्गासु (śuṅgā́su)
vocative शुङ्गे (śúṅge) शुङ्गे (śúṅge) शुङ्गाः (śúṅgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas