शुच

Sanskrit

Etymology

See शुचि (śuci).

Pronunciation

Adjective

शुच • (śucá) stem

  1. pure

Declension

Masculine a-stem declension of शुच
singular dual plural
nominative शुचः (śucáḥ) शुचौ (śucaú)
शुचा¹ (śucā́¹)
शुचाः (śucā́ḥ)
शुचासः¹ (śucā́saḥ¹)
accusative शुचम् (śucám) शुचौ (śucaú)
शुचा¹ (śucā́¹)
शुचान् (śucā́n)
instrumental शुचेन (śucéna) शुचाभ्याम् (śucā́bhyām) शुचैः (śucaíḥ)
शुचेभिः¹ (śucébhiḥ¹)
dative शुचाय (śucā́ya) शुचाभ्याम् (śucā́bhyām) शुचेभ्यः (śucébhyaḥ)
ablative शुचात् (śucā́t) शुचाभ्याम् (śucā́bhyām) शुचेभ्यः (śucébhyaḥ)
genitive शुचस्य (śucásya) शुचयोः (śucáyoḥ) शुचानाम् (śucā́nām)
locative शुचे (śucé) शुचयोः (śucáyoḥ) शुचेषु (śucéṣu)
vocative शुच (śúca) शुचौ (śúcau)
शुचा¹ (śúcā¹)
शुचाः (śúcāḥ)
शुचासः¹ (śúcāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शुचा
singular dual plural
nominative शुचा (śucā) शुचे (śuce) शुचाः (śucāḥ)
accusative शुचाम् (śucām) शुचे (śuce) शुचाः (śucāḥ)
instrumental शुचया (śucayā)
शुचा¹ (śucā¹)
शुचाभ्याम् (śucābhyām) शुचाभिः (śucābhiḥ)
dative शुचायै (śucāyai) शुचाभ्याम् (śucābhyām) शुचाभ्यः (śucābhyaḥ)
ablative शुचायाः (śucāyāḥ)
शुचायै² (śucāyai²)
शुचाभ्याम् (śucābhyām) शुचाभ्यः (śucābhyaḥ)
genitive शुचायाः (śucāyāḥ)
शुचायै² (śucāyai²)
शुचयोः (śucayoḥ) शुचानाम् (śucānām)
locative शुचायाम् (śucāyām) शुचयोः (śucayoḥ) शुचासु (śucāsu)
vocative शुचे (śuce) शुचे (śuce) शुचाः (śucāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शुच
singular dual plural
nominative शुचम् (śucám) शुचे (śucé) शुचानि (śucā́ni)
शुचा¹ (śucā́¹)
accusative शुचम् (śucám) शुचे (śucé) शुचानि (śucā́ni)
शुचा¹ (śucā́¹)
instrumental शुचेन (śucéna) शुचाभ्याम् (śucā́bhyām) शुचैः (śucaíḥ)
शुचेभिः¹ (śucébhiḥ¹)
dative शुचाय (śucā́ya) शुचाभ्याम् (śucā́bhyām) शुचेभ्यः (śucébhyaḥ)
ablative शुचात् (śucā́t) शुचाभ्याम् (śucā́bhyām) शुचेभ्यः (śucébhyaḥ)
genitive शुचस्य (śucásya) शुचयोः (śucáyoḥ) शुचानाम् (śucā́nām)
locative शुचे (śucé) शुचयोः (śucáyoḥ) शुचेषु (śucéṣu)
vocative शुच (śúca) शुचे (śúce) शुचानि (śúcāni)
शुचा¹ (śúcā¹)
  • ¹Vedic