शूद्र

Hindi

Etymology

Learned borrowing from Sanskrit शूद्र (śūdra)

Pronunciation

  • (Delhi) IPA(key): /ʃuːd̪.ɾᵊ/

Noun

शूद्र • (śūdram (feminine शूद्रा or शूद्राणी, Urdu spelling شُودْرَ)

  1. a Shudra
  2. the varna of Shudras

Declension

Declension of शूद्र (masc cons-stem)
singular plural
direct शूद्र
śūdra
शूद्र
śūdra
oblique शूद्र
śūdra
शूद्रों
śūdrõ
vocative शूद्र
śūdra
शूद्रो
śūdro

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

शूद्र • (śūdra) stemn

  1. a Shudra
  2. the varna of Shudras

Declension

Masculine a-stem declension of शूद्र
singular dual plural
nominative शूद्रः (śūdraḥ) शूद्रौ (śūdrau) शूद्राः (śūdrāḥ)
accusative शूद्रम् (śūdram) शूद्रौ (śūdrau) शूद्रान् (śūdrān)
instrumental शूद्रेण (śūdreṇa) शूद्राभ्याम् (śūdrābhyām) शूद्रैः (śūdraiḥ)
dative शूद्राय (śūdrāya) शूद्राभ्याम् (śūdrābhyām) शूद्रेभ्यः (śūdrebhyaḥ)
ablative शूद्रात् (śūdrāt) शूद्राभ्याम् (śūdrābhyām) शूद्रेभ्यः (śūdrebhyaḥ)
genitive शूद्रस्य (śūdrasya) शूद्रयोः (śūdrayoḥ) शूद्राणाम् (śūdrāṇām)
locative शूद्रे (śūdre) शूद्रयोः (śūdrayoḥ) शूद्रेषु (śūdreṣu)
vocative शूद्र (śūdra) शूद्रौ (śūdrau) शूद्राः (śūdrāḥ)
Feminine ā-stem declension of अभद्रा
singular dual plural
nominative अभद्रा (abhadrā) अभद्रे (abhadre) अभद्राः (abhadrāḥ)
accusative अभद्राम् (abhadrām) अभद्रे (abhadre) अभद्राः (abhadrāḥ)
instrumental अभद्रया (abhadrayā) अभद्राभ्याम् (abhadrābhyām) अभद्राभिः (abhadrābhiḥ)
dative अभद्रायै (abhadrāyai) अभद्राभ्याम् (abhadrābhyām) अभद्राभ्यः (abhadrābhyaḥ)
ablative अभद्रायाः (abhadrāyāḥ) अभद्राभ्याम् (abhadrābhyām) अभद्राभ्यः (abhadrābhyaḥ)
genitive अभद्रायाः (abhadrāyāḥ) अभद्रयोः (abhadrayoḥ) अभद्राणाम् (abhadrāṇām)
locative अभद्रायाम् (abhadrāyām) अभद्रयोः (abhadrayoḥ) अभद्रासु (abhadrāsu)
vocative अभद्रे (abhadre) अभद्रे (abhadre) अभद्राः (abhadrāḥ)
Neuter a-stem declension of शूद्र
singular dual plural
nominative शूद्रम् (śūdram) शूद्रे (śūdre) शूद्राणि (śūdrāṇi)
accusative शूद्रम् (śūdram) शूद्रे (śūdre) शूद्राणि (śūdrāṇi)
instrumental शूद्रेण (śūdreṇa) शूद्राभ्याम् (śūdrābhyām) शूद्रैः (śūdraiḥ)
dative शूद्राय (śūdrāya) शूद्राभ्याम् (śūdrābhyām) शूद्रेभ्यः (śūdrebhyaḥ)
ablative शूद्रात् (śūdrāt) शूद्राभ्याम् (śūdrābhyām) शूद्रेभ्यः (śūdrebhyaḥ)
genitive शूद्रस्य (śūdrasya) शूद्रयोः (śūdrayoḥ) शूद्राणाम् (śūdrāṇām)
locative शूद्रे (śūdre) शूद्रयोः (śūdrayoḥ) शूद्रेषु (śūdreṣu)
vocative शूद्र (śūdra) शूद्रे (śūdre) शूद्राणि (śūdrāṇi)