शृकाल

Sanskrit

Pronunciation

Noun

शृकाल • (śṛkāla) stemm

  1. alternative form of सृगाल (sṛgāla)

Declension

Masculine a-stem declension of शृकाल
singular dual plural
nominative शृकालः (śṛkālaḥ) शृकालौ (śṛkālau)
शृकाला¹ (śṛkālā¹)
शृकालाः (śṛkālāḥ)
शृकालासः¹ (śṛkālāsaḥ¹)
accusative शृकालम् (śṛkālam) शृकालौ (śṛkālau)
शृकाला¹ (śṛkālā¹)
शृकालान् (śṛkālān)
instrumental शृकालेन (śṛkālena) शृकालाभ्याम् (śṛkālābhyām) शृकालैः (śṛkālaiḥ)
शृकालेभिः¹ (śṛkālebhiḥ¹)
dative शृकालाय (śṛkālāya) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
ablative शृकालात् (śṛkālāt) शृकालाभ्याम् (śṛkālābhyām) शृकालेभ्यः (śṛkālebhyaḥ)
genitive शृकालस्य (śṛkālasya) शृकालयोः (śṛkālayoḥ) शृकालानाम् (śṛkālānām)
locative शृकाले (śṛkāle) शृकालयोः (śṛkālayoḥ) शृकालेषु (śṛkāleṣu)
vocative शृकाल (śṛkāla) शृकालौ (śṛkālau)
शृकाला¹ (śṛkālā¹)
शृकालाः (śṛkālāḥ)
शृकालासः¹ (śṛkālāsaḥ¹)
  • ¹Vedic

References