शृद्ध

Sanskrit

Alternative scripts

Etymology

From the root शृध् (śṛdh, to moisten, become wet) +‎ -त (-ta).

Pronunciation

Adjective

शृद्ध • (śṛddha) stem (Classical Sanskrit)

  1. moistened, wet
    Synonyms: स्तिमित (stimita), क्लिन्न (klinna), उपोत्त (upotta), आर्द्र (ārdra)

Declension

Masculine a-stem declension of शृद्ध
singular dual plural
nominative शृद्धः (śṛddhaḥ) शृद्धौ (śṛddhau) शृद्धाः (śṛddhāḥ)
accusative शृद्धम् (śṛddham) शृद्धौ (śṛddhau) शृद्धान् (śṛddhān)
instrumental शृद्धेन (śṛddhena) शृद्धाभ्याम् (śṛddhābhyām) शृद्धैः (śṛddhaiḥ)
dative शृद्धाय (śṛddhāya) शृद्धाभ्याम् (śṛddhābhyām) शृद्धेभ्यः (śṛddhebhyaḥ)
ablative शृद्धात् (śṛddhāt) शृद्धाभ्याम् (śṛddhābhyām) शृद्धेभ्यः (śṛddhebhyaḥ)
genitive शृद्धस्य (śṛddhasya) शृद्धयोः (śṛddhayoḥ) शृद्धानाम् (śṛddhānām)
locative शृद्धे (śṛddhe) शृद्धयोः (śṛddhayoḥ) शृद्धेषु (śṛddheṣu)
vocative शृद्ध (śṛddha) शृद्धौ (śṛddhau) शृद्धाः (śṛddhāḥ)
Feminine ā-stem declension of शृद्धा
singular dual plural
nominative शृद्धा (śṛddhā) शृद्धे (śṛddhe) शृद्धाः (śṛddhāḥ)
accusative शृद्धाम् (śṛddhām) शृद्धे (śṛddhe) शृद्धाः (śṛddhāḥ)
instrumental शृद्धया (śṛddhayā) शृद्धाभ्याम् (śṛddhābhyām) शृद्धाभिः (śṛddhābhiḥ)
dative शृद्धायै (śṛddhāyai) शृद्धाभ्याम् (śṛddhābhyām) शृद्धाभ्यः (śṛddhābhyaḥ)
ablative शृद्धायाः (śṛddhāyāḥ) शृद्धाभ्याम् (śṛddhābhyām) शृद्धाभ्यः (śṛddhābhyaḥ)
genitive शृद्धायाः (śṛddhāyāḥ) शृद्धयोः (śṛddhayoḥ) शृद्धानाम् (śṛddhānām)
locative शृद्धायाम् (śṛddhāyām) शृद्धयोः (śṛddhayoḥ) शृद्धासु (śṛddhāsu)
vocative शृद्धे (śṛddhe) शृद्धे (śṛddhe) शृद्धाः (śṛddhāḥ)
Neuter a-stem declension of शृद्ध
singular dual plural
nominative शृद्धम् (śṛddham) शृद्धे (śṛddhe) शृद्धानि (śṛddhāni)
accusative शृद्धम् (śṛddham) शृद्धे (śṛddhe) शृद्धानि (śṛddhāni)
instrumental शृद्धेन (śṛddhena) शृद्धाभ्याम् (śṛddhābhyām) शृद्धैः (śṛddhaiḥ)
dative शृद्धाय (śṛddhāya) शृद्धाभ्याम् (śṛddhābhyām) शृद्धेभ्यः (śṛddhebhyaḥ)
ablative शृद्धात् (śṛddhāt) शृद्धाभ्याम् (śṛddhābhyām) शृद्धेभ्यः (śṛddhebhyaḥ)
genitive शृद्धस्य (śṛddhasya) शृद्धयोः (śṛddhayoḥ) शृद्धानाम् (śṛddhānām)
locative शृद्धे (śṛddhe) शृद्धयोः (śṛddhayoḥ) शृद्धेषु (śṛddheṣu)
vocative शृद्ध (śṛddha) शृद्धे (śṛddhe) शृद्धानि (śṛddhāni)

Further reading