शैम्ब्य

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

शैम्ब्य • (śaimbya) stemm

  1. green beans

Declension

Masculine a-stem declension of शैम्ब्य
singular dual plural
nominative शैम्ब्यः (śaimbyaḥ) शैम्ब्यौ (śaimbyau)
शैम्ब्या¹ (śaimbyā¹)
शैम्ब्याः (śaimbyāḥ)
शैम्ब्यासः¹ (śaimbyāsaḥ¹)
accusative शैम्ब्यम् (śaimbyam) शैम्ब्यौ (śaimbyau)
शैम्ब्या¹ (śaimbyā¹)
शैम्ब्यान् (śaimbyān)
instrumental शैम्ब्येन (śaimbyena) शैम्ब्याभ्याम् (śaimbyābhyām) शैम्ब्यैः (śaimbyaiḥ)
शैम्ब्येभिः¹ (śaimbyebhiḥ¹)
dative शैम्ब्याय (śaimbyāya) शैम्ब्याभ्याम् (śaimbyābhyām) शैम्ब्येभ्यः (śaimbyebhyaḥ)
ablative शैम्ब्यात् (śaimbyāt) शैम्ब्याभ्याम् (śaimbyābhyām) शैम्ब्येभ्यः (śaimbyebhyaḥ)
genitive शैम्ब्यस्य (śaimbyasya) शैम्ब्ययोः (śaimbyayoḥ) शैम्ब्यानाम् (śaimbyānām)
locative शैम्ब्ये (śaimbye) शैम्ब्ययोः (śaimbyayoḥ) शैम्ब्येषु (śaimbyeṣu)
vocative शैम्ब्य (śaimbya) शैम्ब्यौ (śaimbyau)
शैम्ब्या¹ (śaimbyā¹)
शैम्ब्याः (śaimbyāḥ)
शैम्ब्यासः¹ (śaimbyāsaḥ¹)
  • ¹Vedic