श्रीनिवास

Sanskrit

Alternative scripts

Etymology

श्री (śrī, a name of Lakshmi) +‎ निवास (nivāsa, abode), referring to the Hindu belief that the goddess Lakshmi resides in Vishnu's heart.

Pronunciation

Proper noun

श्रीनिवास • (śrīnivāsa) stemm

  1. the "abode of Śrī"; a name of Vishnu

Declension

Masculine a-stem declension of श्रीनिवास
singular dual plural
nominative श्रीनिवासः (śrīnivāsaḥ) श्रीनिवासौ (śrīnivāsau)
श्रीनिवासा¹ (śrīnivāsā¹)
श्रीनिवासाः (śrīnivāsāḥ)
श्रीनिवासासः¹ (śrīnivāsāsaḥ¹)
accusative श्रीनिवासम् (śrīnivāsam) श्रीनिवासौ (śrīnivāsau)
श्रीनिवासा¹ (śrīnivāsā¹)
श्रीनिवासान् (śrīnivāsān)
instrumental श्रीनिवासेन (śrīnivāsena) श्रीनिवासाभ्याम् (śrīnivāsābhyām) श्रीनिवासैः (śrīnivāsaiḥ)
श्रीनिवासेभिः¹ (śrīnivāsebhiḥ¹)
dative श्रीनिवासाय (śrīnivāsāya) श्रीनिवासाभ्याम् (śrīnivāsābhyām) श्रीनिवासेभ्यः (śrīnivāsebhyaḥ)
ablative श्रीनिवासात् (śrīnivāsāt) श्रीनिवासाभ्याम् (śrīnivāsābhyām) श्रीनिवासेभ्यः (śrīnivāsebhyaḥ)
genitive श्रीनिवासस्य (śrīnivāsasya) श्रीनिवासयोः (śrīnivāsayoḥ) श्रीनिवासानाम् (śrīnivāsānām)
locative श्रीनिवासे (śrīnivāse) श्रीनिवासयोः (śrīnivāsayoḥ) श्रीनिवासेषु (śrīnivāseṣu)
vocative श्रीनिवास (śrīnivāsa) श्रीनिवासौ (śrīnivāsau)
श्रीनिवासा¹ (śrīnivāsā¹)
श्रीनिवासाः (śrīnivāsāḥ)
श्रीनिवासासः¹ (śrīnivāsāsaḥ¹)
  • ¹Vedic

Descendants