श्रीमत्

Sanskrit

Alternative scripts

Etymology

From श्री (śrī́, beauty) +‎ -मत् (-mat, -ful).

Pronunciation

Adjective

श्रीमत् • (śrīmat) stem

  1. beautiful, charming, lovely, pleasant, splendid, glorious
  2. possessed of fortune, fortunate, prosperous, wealthy
  3. eminent, illustrious, venerable

Declension

Masculine mat-stem declension of श्रीमत्
singular dual plural
nominative श्रीमान् (śrīmān) श्रीमन्तौ (śrīmantau)
श्रीमन्ता¹ (śrīmantā¹)
श्रीमन्तः (śrīmantaḥ)
accusative श्रीमन्तम् (śrīmantam) श्रीमन्तौ (śrīmantau)
श्रीमन्ता¹ (śrīmantā¹)
श्रीमतः (śrīmataḥ)
instrumental श्रीमता (śrīmatā) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भिः (śrīmadbhiḥ)
dative श्रीमते (śrīmate) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भ्यः (śrīmadbhyaḥ)
ablative श्रीमतः (śrīmataḥ) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भ्यः (śrīmadbhyaḥ)
genitive श्रीमतः (śrīmataḥ) श्रीमतोः (śrīmatoḥ) श्रीमताम् (śrīmatām)
locative श्रीमति (śrīmati) श्रीमतोः (śrīmatoḥ) श्रीमत्सु (śrīmatsu)
vocative श्रीमन् (śrīman)
श्रीमः² (śrīmaḥ²)
श्रीमन्तौ (śrīmantau)
श्रीमन्ता¹ (śrīmantā¹)
श्रीमन्तः (śrīmantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of श्रीमती
singular dual plural
nominative श्रीमती (śrīmatī) श्रीमत्यौ (śrīmatyau)
श्रीमती¹ (śrīmatī¹)
श्रीमत्यः (śrīmatyaḥ)
श्रीमतीः¹ (śrīmatīḥ¹)
accusative श्रीमतीम् (śrīmatīm) श्रीमत्यौ (śrīmatyau)
श्रीमती¹ (śrīmatī¹)
श्रीमतीः (śrīmatīḥ)
instrumental श्रीमत्या (śrīmatyā) श्रीमतीभ्याम् (śrīmatībhyām) श्रीमतीभिः (śrīmatībhiḥ)
dative श्रीमत्यै (śrīmatyai) श्रीमतीभ्याम् (śrīmatībhyām) श्रीमतीभ्यः (śrīmatībhyaḥ)
ablative श्रीमत्याः (śrīmatyāḥ)
श्रीमत्यै² (śrīmatyai²)
श्रीमतीभ्याम् (śrīmatībhyām) श्रीमतीभ्यः (śrīmatībhyaḥ)
genitive श्रीमत्याः (śrīmatyāḥ)
श्रीमत्यै² (śrīmatyai²)
श्रीमत्योः (śrīmatyoḥ) श्रीमतीनाम् (śrīmatīnām)
locative श्रीमत्याम् (śrīmatyām) श्रीमत्योः (śrīmatyoḥ) श्रीमतीषु (śrīmatīṣu)
vocative श्रीमति (śrīmati) श्रीमत्यौ (śrīmatyau)
श्रीमती¹ (śrīmatī¹)
श्रीमत्यः (śrīmatyaḥ)
श्रीमतीः¹ (śrīmatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of श्रीमत्
singular dual plural
nominative श्रीमत् (śrīmat) श्रीमती (śrīmatī) श्रीमन्ति (śrīmanti)
accusative श्रीमत् (śrīmat) श्रीमती (śrīmatī) श्रीमन्ति (śrīmanti)
instrumental श्रीमता (śrīmatā) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भिः (śrīmadbhiḥ)
dative श्रीमते (śrīmate) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भ्यः (śrīmadbhyaḥ)
ablative श्रीमतः (śrīmataḥ) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भ्यः (śrīmadbhyaḥ)
genitive श्रीमतः (śrīmataḥ) श्रीमतोः (śrīmatoḥ) श्रीमताम् (śrīmatām)
locative श्रीमति (śrīmati) श्रीमतोः (śrīmatoḥ) श्रीमत्सु (śrīmatsu)
vocative श्रीमत् (śrīmat) श्रीमती (śrīmatī) श्रीमन्ति (śrīmanti)

Derived terms

Noun

श्रीमत् • (śrīmat) stemm

  1. sir, lord

Declension

Masculine mat-stem declension of श्रीमत्
singular dual plural
nominative श्रीमान् (śrīmān) श्रीमन्तौ (śrīmantau)
श्रीमन्ता¹ (śrīmantā¹)
श्रीमन्तः (śrīmantaḥ)
accusative श्रीमन्तम् (śrīmantam) श्रीमन्तौ (śrīmantau)
श्रीमन्ता¹ (śrīmantā¹)
श्रीमतः (śrīmataḥ)
instrumental श्रीमता (śrīmatā) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भिः (śrīmadbhiḥ)
dative श्रीमते (śrīmate) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भ्यः (śrīmadbhyaḥ)
ablative श्रीमतः (śrīmataḥ) श्रीमद्भ्याम् (śrīmadbhyām) श्रीमद्भ्यः (śrīmadbhyaḥ)
genitive श्रीमतः (śrīmataḥ) श्रीमतोः (śrīmatoḥ) श्रीमताम् (śrīmatām)
locative श्रीमति (śrīmati) श्रीमतोः (śrīmatoḥ) श्रीमत्सु (śrīmatsu)
vocative श्रीमन् (śrīman)
श्रीमः² (śrīmaḥ²)
श्रीमन्तौ (śrīmantau)
श्रीमन्ता¹ (śrīmantā¹)
श्रीमन्तः (śrīmantaḥ)
  • ¹Vedic
  • ²Rigvedic

References

  • Monier Williams (1899) “श्रीमत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1100, column 2.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “श्रीमन्त्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016