श्रेयस्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *śráyHyas, from Proto-Indo-Iranian *ćráyHyas. Cognate with Avestan 𐬯𐬭𐬀𐬌𐬌𐬀𐬵 (sraiiah). Comparative of श्री (śrī).

Pronunciation

Adjective

श्रेयस् • (śréyas) stem

  1. more excellent, better, superior, preferable
  2. having good qualities in general
  3. best

Declension

Masculine as-stem declension of श्रेयस्
singular dual plural
nominative श्रेयान् (śréyān) श्रेयांसौ (śréyāṃsau)
श्रेयांसा¹ (śréyāṃsā¹)
श्रेयांसः (śréyāṃsaḥ)
accusative श्रेयांसम् (śréyāṃsam) श्रेयांसौ (śréyāṃsau)
श्रेयांसा¹ (śréyāṃsā¹)
श्रेयसः (śréyasaḥ)
instrumental श्रेयसा (śréyasā) श्रेयोभ्याम् (śréyobhyām) श्रेयोभिः (śréyobhiḥ)
dative श्रेयसे (śréyase) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
ablative श्रेयसः (śréyasaḥ) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
genitive श्रेयसः (śréyasaḥ) श्रेयसोः (śréyasoḥ) श्रेयसाम् (śréyasām)
locative श्रेयसि (śréyasi) श्रेयसोः (śréyasoḥ) श्रेयःसु (śréyaḥsu)
vocative श्रेयन् (śréyan)
श्रेयः² (śréyaḥ²)
श्रेयांसौ (śréyāṃsau)
श्रेयांसा¹ (śréyāṃsā¹)
श्रेयांसः (śréyāṃsaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of श्रेयसी
singular dual plural
nominative श्रेयसी (śréyasī) श्रेयस्यौ (śréyasyau)
श्रेयसी¹ (śréyasī¹)
श्रेयस्यः (śréyasyaḥ)
श्रेयसीः¹ (śréyasīḥ¹)
accusative श्रेयसीम् (śréyasīm) श्रेयस्यौ (śréyasyau)
श्रेयसी¹ (śréyasī¹)
श्रेयसीः (śréyasīḥ)
instrumental श्रेयस्या (śréyasyā) श्रेयसीभ्याम् (śréyasībhyām) श्रेयसीभिः (śréyasībhiḥ)
dative श्रेयस्यै (śréyasyai) श्रेयसीभ्याम् (śréyasībhyām) श्रेयसीभ्यः (śréyasībhyaḥ)
ablative श्रेयस्याः (śréyasyāḥ)
श्रेयस्यै² (śréyasyai²)
श्रेयसीभ्याम् (śréyasībhyām) श्रेयसीभ्यः (śréyasībhyaḥ)
genitive श्रेयस्याः (śréyasyāḥ)
श्रेयस्यै² (śréyasyai²)
श्रेयस्योः (śréyasyoḥ) श्रेयसीनाम् (śréyasīnām)
locative श्रेयस्याम् (śréyasyām) श्रेयस्योः (śréyasyoḥ) श्रेयसीषु (śréyasīṣu)
vocative श्रेयसि (śréyasi) श्रेयस्यौ (śréyasyau)
श्रेयसी¹ (śréyasī¹)
श्रेयस्यः (śréyasyaḥ)
श्रेयसीः¹ (śréyasīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of श्रेयस्
singular dual plural
nominative श्रेयः (śréyaḥ) श्रेयसी (śréyasī) श्रेयांसि (śréyāṃsi)
accusative श्रेयः (śréyaḥ) श्रेयसी (śréyasī) श्रेयांसि (śréyāṃsi)
instrumental श्रेयसा (śréyasā) श्रेयोभ्याम् (śréyobhyām) श्रेयोभिः (śréyobhiḥ)
dative श्रेयसे (śréyase) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
ablative श्रेयसः (śréyasaḥ) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
genitive श्रेयसः (śréyasaḥ) श्रेयसोः (śréyasoḥ) श्रेयसाम् (śréyasām)
locative श्रेयसि (śréyasi) श्रेयसोः (śréyasoḥ) श्रेयःसु (śréyaḥsu)
vocative श्रेयः (śréyaḥ) श्रेयसी (śréyasī) श्रेयांसि (śréyāṃsi)

Noun

श्रेयस् • (śréyas) stemm or n

  1. name of various things
  2. n good, good state; happiness

Declension

Masculine as-stem declension of श्रेयस्
singular dual plural
nominative श्रेयान् (śréyān) श्रेयांसौ (śréyāṃsau)
श्रेयांसा¹ (śréyāṃsā¹)
श्रेयांसः (śréyāṃsaḥ)
accusative श्रेयांसम् (śréyāṃsam) श्रेयांसौ (śréyāṃsau)
श्रेयांसा¹ (śréyāṃsā¹)
श्रेयसः (śréyasaḥ)
instrumental श्रेयसा (śréyasā) श्रेयोभ्याम् (śréyobhyām) श्रेयोभिः (śréyobhiḥ)
dative श्रेयसे (śréyase) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
ablative श्रेयसः (śréyasaḥ) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
genitive श्रेयसः (śréyasaḥ) श्रेयसोः (śréyasoḥ) श्रेयसाम् (śréyasām)
locative श्रेयसि (śréyasi) श्रेयसोः (śréyasoḥ) श्रेयःसु (śréyaḥsu)
vocative श्रेयन् (śréyan)
श्रेयः² (śréyaḥ²)
श्रेयांसौ (śréyāṃsau)
श्रेयांसा¹ (śréyāṃsā¹)
श्रेयांसः (śréyāṃsaḥ)
  • ¹Vedic
  • ²Rigvedic
Neuter as-stem declension of श्रेयस्
singular dual plural
nominative श्रेयः (śréyaḥ) श्रेयसी (śréyasī) श्रेयांसि (śréyāṃsi)
accusative श्रेयः (śréyaḥ) श्रेयसी (śréyasī) श्रेयांसि (śréyāṃsi)
instrumental श्रेयसा (śréyasā) श्रेयोभ्याम् (śréyobhyām) श्रेयोभिः (śréyobhiḥ)
dative श्रेयसे (śréyase) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
ablative श्रेयसः (śréyasaḥ) श्रेयोभ्याम् (śréyobhyām) श्रेयोभ्यः (śréyobhyaḥ)
genitive श्रेयसः (śréyasaḥ) श्रेयसोः (śréyasoḥ) श्रेयसाम् (śréyasām)
locative श्रेयसि (śréyasi) श्रेयसोः (śréyasoḥ) श्रेयःसु (śréyaḥsu)
vocative श्रेयः (śréyaḥ) श्रेयसी (śréyasī) श्रेयांसि (śréyāṃsi)

Adverb

श्रेयस् • (śréyas)

  1. better, rather

References