श्रोमत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *ḱléw-mn̥-tom (fame), from *ḱlew-. Cognate with Proto-Germanic *hleumundaz (reputation; fame) (whence German Leumund (reputation)).

Pronunciation

Noun

श्रोमत • (śrómata) stemn

  1. fame, renown, glory, celebrity
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.19.10:
      नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः
      ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥
      nṛvátta indra nṛ́tamābhirūtī́ vaṃsīmáhi vāmáṃ śrómatebhiḥ.
      ī́kṣe hí vásva ubháyasya rājandhā́ rátnaṃ máhi sthūráṃ bṛhántam.
      With most heroic aid from thee, like heroes Indra, may we win wealth by glories.
      Thou, King, art Lord of earthly, heavenly treasure: vouchsafe us riches vast, sublime, and lasting.

Declension

Neuter a-stem declension of श्रोमत
singular dual plural
nominative श्रोमतम् (śrómatam) श्रोमते (śrómate) श्रोमतानि (śrómatāni)
श्रोमता¹ (śrómatā¹)
accusative श्रोमतम् (śrómatam) श्रोमते (śrómate) श्रोमतानि (śrómatāni)
श्रोमता¹ (śrómatā¹)
instrumental श्रोमतेन (śrómatena) श्रोमताभ्याम् (śrómatābhyām) श्रोमतैः (śrómataiḥ)
श्रोमतेभिः¹ (śrómatebhiḥ¹)
dative श्रोमताय (śrómatāya) श्रोमताभ्याम् (śrómatābhyām) श्रोमतेभ्यः (śrómatebhyaḥ)
ablative श्रोमतात् (śrómatāt) श्रोमताभ्याम् (śrómatābhyām) श्रोमतेभ्यः (śrómatebhyaḥ)
genitive श्रोमतस्य (śrómatasya) श्रोमतयोः (śrómatayoḥ) श्रोमतानाम् (śrómatānām)
locative श्रोमते (śrómate) श्रोमतयोः (śrómatayoḥ) श्रोमतेषु (śrómateṣu)
vocative श्रोमत (śrómata) श्रोमते (śrómate) श्रोमतानि (śrómatāni)
श्रोमता¹ (śrómatā¹)
  • ¹Vedic