श्वान्त

Sanskrit

Alternative scripts

Etymology

Compare शान्त (śāntá).

Pronunciation

Adjective

श्वान्त • (śvāntá) stem

  1. peaceful, calm, quiet, tranquil
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.145.4:
      उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः ।
      अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये॑ मु॒दे यदीं॒ गच्छ॑न्त्युश॒तीर॑पिष्ठि॒तम् ॥
      upasthā́yaṃ carati yátsamā́rata sadyó jātástatsāra yújyebhiḥ .
      abhí śvāntáṃ mṛśate nāndyè mudé yádīṃ gáchantyuśatī́rapiṣṭhitám .
      Whatever he meets he grasps and then runs farther on, and straightway, newly born, creeps forward with his kin.
      He stirs the tranquil man to pleasure and great joy what time the longing gifts approach him as he comes.

Declension

Masculine a-stem declension of श्वान्त
singular dual plural
nominative श्वान्तः (śvāntáḥ) श्वान्तौ (śvāntaú)
श्वान्ता¹ (śvāntā́¹)
श्वान्ताः (śvāntā́ḥ)
श्वान्तासः¹ (śvāntā́saḥ¹)
accusative श्वान्तम् (śvāntám) श्वान्तौ (śvāntaú)
श्वान्ता¹ (śvāntā́¹)
श्वान्तान् (śvāntā́n)
instrumental श्वान्तेन (śvānténa) श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्तैः (śvāntaíḥ)
श्वान्तेभिः¹ (śvāntébhiḥ¹)
dative श्वान्ताय (śvāntā́ya) श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्तेभ्यः (śvāntébhyaḥ)
ablative श्वान्तात् (śvāntā́t) श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्तेभ्यः (śvāntébhyaḥ)
genitive श्वान्तस्य (śvāntásya) श्वान्तयोः (śvāntáyoḥ) श्वान्तानाम् (śvāntā́nām)
locative श्वान्ते (śvānté) श्वान्तयोः (śvāntáyoḥ) श्वान्तेषु (śvāntéṣu)
vocative श्वान्त (śvā́nta) श्वान्तौ (śvā́ntau)
श्वान्ता¹ (śvā́ntā¹)
श्वान्ताः (śvā́ntāḥ)
श्वान्तासः¹ (śvā́ntāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of श्वान्ता
singular dual plural
nominative श्वान्ता (śvāntā́) श्वान्ते (śvānté) श्वान्ताः (śvāntā́ḥ)
accusative श्वान्ताम् (śvāntā́m) श्वान्ते (śvānté) श्वान्ताः (śvāntā́ḥ)
instrumental श्वान्तया (śvāntáyā)
श्वान्ता¹ (śvāntā́¹)
श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्ताभिः (śvāntā́bhiḥ)
dative श्वान्तायै (śvāntā́yai) श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्ताभ्यः (śvāntā́bhyaḥ)
ablative श्वान्तायाः (śvāntā́yāḥ)
श्वान्तायै² (śvāntā́yai²)
श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्ताभ्यः (śvāntā́bhyaḥ)
genitive श्वान्तायाः (śvāntā́yāḥ)
श्वान्तायै² (śvāntā́yai²)
श्वान्तयोः (śvāntáyoḥ) श्वान्तानाम् (śvāntā́nām)
locative श्वान्तायाम् (śvāntā́yām) श्वान्तयोः (śvāntáyoḥ) श्वान्तासु (śvāntā́su)
vocative श्वान्ते (śvā́nte) श्वान्ते (śvā́nte) श्वान्ताः (śvā́ntāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वान्त
singular dual plural
nominative श्वान्तम् (śvāntám) श्वान्ते (śvānté) श्वान्तानि (śvāntā́ni)
श्वान्ता¹ (śvāntā́¹)
accusative श्वान्तम् (śvāntám) श्वान्ते (śvānté) श्वान्तानि (śvāntā́ni)
श्वान्ता¹ (śvāntā́¹)
instrumental श्वान्तेन (śvānténa) श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्तैः (śvāntaíḥ)
श्वान्तेभिः¹ (śvāntébhiḥ¹)
dative श्वान्ताय (śvāntā́ya) श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्तेभ्यः (śvāntébhyaḥ)
ablative श्वान्तात् (śvāntā́t) श्वान्ताभ्याम् (śvāntā́bhyām) श्वान्तेभ्यः (śvāntébhyaḥ)
genitive श्वान्तस्य (śvāntásya) श्वान्तयोः (śvāntáyoḥ) श्वान्तानाम् (śvāntā́nām)
locative श्वान्ते (śvānté) श्वान्तयोः (śvāntáyoḥ) श्वान्तेषु (śvāntéṣu)
vocative श्वान्त (śvā́nta) श्वान्ते (śvā́nte) श्वान्तानि (śvā́ntāni)
श्वान्ता¹ (śvā́ntā¹)
  • ¹Vedic

References