षट्त्रिंशत्

Sanskrit

Sanskrit numbers (edit)
 ←  35 ३६
36
37  → 
    Cardinal: षट्त्रिंशत् (ṣaṭtriṃśat)
    Ordinal: षट्त्रिंश (ṣaṭtriṃśa), षट्त्रिंशत्तम (ṣaṭtriṃśattama)

Alternative scripts

Etymology

From षष् (ṣaṣ, six) +‎ त्रिंशत् (triṃśat, thirty).

Pronunciation

  • (Vedic) IPA(key): /ʂɐ́ʈ.tɾĩ.ɕɐt/, [ʂɐ́ʈ̚.tɾĩ.ɕɐt]
  • (Classical Sanskrit) IPA(key): /ʂɐʈ.t̪ɾĩ.ɕɐt̪/, [ʂɐʈ̚.t̪ɾĩ.ɕɐt̪]

Numeral

षट्त्रिं॑शत् • (ṣáṭtriṃśatf (cardinal number)

  1. thirty-six

Declension

Feminine root-stem declension of षट्त्रिंशत्
singular dual plural
nominative षट्त्रिंशत् (ṣáṭtriṃśat) षट्त्रिंशतौ (ṣáṭtriṃśatau)
षट्त्रिंशता¹ (ṣáṭtriṃśatā¹)
षट्त्रिंशतः (ṣáṭtriṃśataḥ)
accusative षट्त्रिंशतम् (ṣáṭtriṃśatam) षट्त्रिंशतौ (ṣáṭtriṃśatau)
षट्त्रिंशता¹ (ṣáṭtriṃśatā¹)
षट्त्रिंशतः (ṣáṭtriṃśataḥ)
instrumental षट्त्रिंशता (ṣáṭtriṃśatā) षट्त्रिंशद्भ्याम् (ṣáṭtriṃśadbhyām) षट्त्रिंशद्भिः (ṣáṭtriṃśadbhiḥ)
dative षट्त्रिंशते (ṣáṭtriṃśate) षट्त्रिंशद्भ्याम् (ṣáṭtriṃśadbhyām) षट्त्रिंशद्भ्यः (ṣáṭtriṃśadbhyaḥ)
ablative षट्त्रिंशतः (ṣáṭtriṃśataḥ) षट्त्रिंशद्भ्याम् (ṣáṭtriṃśadbhyām) षट्त्रिंशद्भ्यः (ṣáṭtriṃśadbhyaḥ)
genitive षट्त्रिंशतः (ṣáṭtriṃśataḥ) षट्त्रिंशतोः (ṣáṭtriṃśatoḥ) षट्त्रिंशताम् (ṣáṭtriṃśatām)
locative षट्त्रिंशति (ṣáṭtriṃśati) षट्त्रिंशतोः (ṣáṭtriṃśatoḥ) षट्त्रिंशत्सु (ṣáṭtriṃśatsu)
vocative षट्त्रिंशत् (ṣáṭtriṃśat) षट्त्रिंशतौ (ṣáṭtriṃśatau)
षट्त्रिंशता¹ (ṣáṭtriṃśatā¹)
षट्त्रिंशतः (ṣáṭtriṃśataḥ)
  • ¹Vedic

References