षड्रिपु

Sanskrit

Etymology

षड् (ṣaḍ, six) +‎ रिपु (ripu, enemy)

Pronunciation

Noun

षड्रिपु • (ṣaḍripu) stemm

  1. (Hinduism) The "Six Enemies", six harmful states of mind that stop people from attaining moksha: lust, anger, greed, ego, attachment, and jealousy.

Declension

Masculine u-stem declension of षड्रिपु
singular dual plural
nominative षड्रिपुः (ṣaḍripuḥ) षड्रिपू (ṣaḍripū) षड्रिपवः (ṣaḍripavaḥ)
accusative षड्रिपुम् (ṣaḍripum) षड्रिपू (ṣaḍripū) षड्रिपून् (ṣaḍripūn)
instrumental षड्रिपुणा (ṣaḍripuṇā) षड्रिपुभ्याम् (ṣaḍripubhyām) षड्रिपुभिः (ṣaḍripubhiḥ)
dative षड्रिपवे (ṣaḍripave) षड्रिपुभ्याम् (ṣaḍripubhyām) षड्रिपुभ्यः (ṣaḍripubhyaḥ)
ablative षड्रिपोः (ṣaḍripoḥ) षड्रिपुभ्याम् (ṣaḍripubhyām) षड्रिपुभ्यः (ṣaḍripubhyaḥ)
genitive षड्रिपोः (ṣaḍripoḥ) षड्रिप्वोः (ṣaḍripvoḥ) षड्रिपूणाम् (ṣaḍripūṇām)
locative षड्रिपौ (ṣaḍripau) षड्रिप्वोः (ṣaḍripvoḥ) षड्रिपुषु (ṣaḍripuṣu)
vocative षड्रिपो (ṣaḍripo) षड्रिपू (ṣaḍripū) षड्रिपवः (ṣaḍripavaḥ)

Synonyms

  • अरिषड्वर्ग (ariṣaḍvarga)