षण्णवति

Sanskrit

Sanskrit numbers (edit)
 ←  95 ९६
96
97  → 
    Cardinal: षण्णवति (ṣaṇṇavati)
    Ordinal: षण्णवतितम (ṣaṇṇavatitama)

Alternative scripts

Etymology

From an earlier *ṣváḍṇavati, from Proto-Indo-Aryan *swáḍẓ-Hnawati from *swáṭṣ (six) + *Hnawatí (ninety). See षष् (ṣáṣ) and नवति (navatí).

Pronunciation

Numeral

षण्णवति • (ṣáṇṇavatif

  1. ninety-six

Declension

Feminine i-stem declension of षण्णवति
singular dual plural
nominative षण्णवतिः (ṣáṇṇavatiḥ) षण्णवती (ṣáṇṇavatī) षण्णवतयः (ṣáṇṇavatayaḥ)
accusative षण्णवतिम् (ṣáṇṇavatim) षण्णवती (ṣáṇṇavatī) षण्णवतीः (ṣáṇṇavatīḥ)
instrumental षण्णवत्या (ṣáṇṇavatyā)
षण्णवती¹ (ṣáṇṇavatī¹)
षण्णवतिभ्याम् (ṣáṇṇavatibhyām) षण्णवतिभिः (ṣáṇṇavatibhiḥ)
dative षण्णवतये (ṣáṇṇavataye)
षण्णवत्यै² (ṣáṇṇavatyai²)
षण्णवती¹ (ṣáṇṇavatī¹)
षण्णवतिभ्याम् (ṣáṇṇavatibhyām) षण्णवतिभ्यः (ṣáṇṇavatibhyaḥ)
ablative षण्णवतेः (ṣáṇṇavateḥ)
षण्णवत्याः² (ṣáṇṇavatyāḥ²)
षण्णवत्यै³ (ṣáṇṇavatyai³)
षण्णवतिभ्याम् (ṣáṇṇavatibhyām) षण्णवतिभ्यः (ṣáṇṇavatibhyaḥ)
genitive षण्णवतेः (ṣáṇṇavateḥ)
षण्णवत्याः² (ṣáṇṇavatyāḥ²)
षण्णवत्यै³ (ṣáṇṇavatyai³)
षण्णवत्योः (ṣáṇṇavatyoḥ) षण्णवतीनाम् (ṣáṇṇavatīnām)
locative षण्णवतौ (ṣáṇṇavatau)
षण्णवत्याम्² (ṣáṇṇavatyām²)
षण्णवता¹ (ṣáṇṇavatā¹)
षण्णवत्योः (ṣáṇṇavatyoḥ) षण्णवतिषु (ṣáṇṇavatiṣu)
vocative षण्णवते (ṣáṇṇavate) षण्णवती (ṣáṇṇavatī) षण्णवतयः (ṣáṇṇavatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References