षण्मास

Sanskrit

Alternative scripts

Etymology

From षष् (ṣáṣ, six) +‎ मास (mā́sa, month).

Pronunciation

Noun

षण्मास • (ṣaṇmāsa) stemm

  1. a period of six months, half a year

Declension

Masculine a-stem declension of षण्मास
singular dual plural
nominative षण्मासः (ṣaṇmāsaḥ) षण्मासौ (ṣaṇmāsau)
षण्मासा¹ (ṣaṇmāsā¹)
षण्मासाः (ṣaṇmāsāḥ)
षण्मासासः¹ (ṣaṇmāsāsaḥ¹)
accusative षण्मासम् (ṣaṇmāsam) षण्मासौ (ṣaṇmāsau)
षण्मासा¹ (ṣaṇmāsā¹)
षण्मासान् (ṣaṇmāsān)
instrumental षण्मासेन (ṣaṇmāsena) षण्मासाभ्याम् (ṣaṇmāsābhyām) षण्मासैः (ṣaṇmāsaiḥ)
षण्मासेभिः¹ (ṣaṇmāsebhiḥ¹)
dative षण्मासाय (ṣaṇmāsāya) षण्मासाभ्याम् (ṣaṇmāsābhyām) षण्मासेभ्यः (ṣaṇmāsebhyaḥ)
ablative षण्मासात् (ṣaṇmāsāt) षण्मासाभ्याम् (ṣaṇmāsābhyām) षण्मासेभ्यः (ṣaṇmāsebhyaḥ)
genitive षण्मासस्य (ṣaṇmāsasya) षण्मासयोः (ṣaṇmāsayoḥ) षण्मासानाम् (ṣaṇmāsānām)
locative षण्मासे (ṣaṇmāse) षण्मासयोः (ṣaṇmāsayoḥ) षण्मासेषु (ṣaṇmāseṣu)
vocative षण्मास (ṣaṇmāsa) षण्मासौ (ṣaṇmāsau)
षण्मासा¹ (ṣaṇmāsā¹)
षण्मासाः (ṣaṇmāsāḥ)
षण्मासासः¹ (ṣaṇmāsāsaḥ¹)
  • ¹Vedic

References