संक्रमित

Hindi

Etymology

Borrowed from Sanskrit संक्रमित (saṃkramita). By surface analysis, सम्- (sam-) +‎ क्रमित (kramit).

Pronunciation

  • (Delhi) IPA(key): /səŋ.kɾə.mɪt̪/, [sɐ̃ŋ.kɾɐ.mɪt̪]

Adjective

संक्रमित • (saṅkramit) (indeclinable)

  1. infected

References

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ क्रम् (kram) +‎ -इत (-ita).

Pronunciation

Adjective

संक्रमित • (saṃkramita) stem

  1. conducted, led to
  2. transferred, changed
  3. (neologism) infected

Declension

Masculine a-stem declension of संक्रमित
singular dual plural
nominative संक्रमितः (saṃkramitaḥ) संक्रमितौ (saṃkramitau)
संक्रमिता¹ (saṃkramitā¹)
संक्रमिताः (saṃkramitāḥ)
संक्रमितासः¹ (saṃkramitāsaḥ¹)
accusative संक्रमितम् (saṃkramitam) संक्रमितौ (saṃkramitau)
संक्रमिता¹ (saṃkramitā¹)
संक्रमितान् (saṃkramitān)
instrumental संक्रमितेन (saṃkramitena) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितैः (saṃkramitaiḥ)
संक्रमितेभिः¹ (saṃkramitebhiḥ¹)
dative संक्रमिताय (saṃkramitāya) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
ablative संक्रमितात् (saṃkramitāt) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
genitive संक्रमितस्य (saṃkramitasya) संक्रमितयोः (saṃkramitayoḥ) संक्रमितानाम् (saṃkramitānām)
locative संक्रमिते (saṃkramite) संक्रमितयोः (saṃkramitayoḥ) संक्रमितेषु (saṃkramiteṣu)
vocative संक्रमित (saṃkramita) संक्रमितौ (saṃkramitau)
संक्रमिता¹ (saṃkramitā¹)
संक्रमिताः (saṃkramitāḥ)
संक्रमितासः¹ (saṃkramitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of संक्रमिता
singular dual plural
nominative संक्रमिता (saṃkramitā) संक्रमिते (saṃkramite) संक्रमिताः (saṃkramitāḥ)
accusative संक्रमिताम् (saṃkramitām) संक्रमिते (saṃkramite) संक्रमिताः (saṃkramitāḥ)
instrumental संक्रमितया (saṃkramitayā)
संक्रमिता¹ (saṃkramitā¹)
संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमिताभिः (saṃkramitābhiḥ)
dative संक्रमितायै (saṃkramitāyai) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमिताभ्यः (saṃkramitābhyaḥ)
ablative संक्रमितायाः (saṃkramitāyāḥ)
संक्रमितायै² (saṃkramitāyai²)
संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमिताभ्यः (saṃkramitābhyaḥ)
genitive संक्रमितायाः (saṃkramitāyāḥ)
संक्रमितायै² (saṃkramitāyai²)
संक्रमितयोः (saṃkramitayoḥ) संक्रमितानाम् (saṃkramitānām)
locative संक्रमितायाम् (saṃkramitāyām) संक्रमितयोः (saṃkramitayoḥ) संक्रमितासु (saṃkramitāsu)
vocative संक्रमिते (saṃkramite) संक्रमिते (saṃkramite) संक्रमिताः (saṃkramitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संक्रमित
singular dual plural
nominative संक्रमितम् (saṃkramitam) संक्रमिते (saṃkramite) संक्रमितानि (saṃkramitāni)
संक्रमिता¹ (saṃkramitā¹)
accusative संक्रमितम् (saṃkramitam) संक्रमिते (saṃkramite) संक्रमितानि (saṃkramitāni)
संक्रमिता¹ (saṃkramitā¹)
instrumental संक्रमितेन (saṃkramitena) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितैः (saṃkramitaiḥ)
संक्रमितेभिः¹ (saṃkramitebhiḥ¹)
dative संक्रमिताय (saṃkramitāya) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
ablative संक्रमितात् (saṃkramitāt) संक्रमिताभ्याम् (saṃkramitābhyām) संक्रमितेभ्यः (saṃkramitebhyaḥ)
genitive संक्रमितस्य (saṃkramitasya) संक्रमितयोः (saṃkramitayoḥ) संक्रमितानाम् (saṃkramitānām)
locative संक्रमिते (saṃkramite) संक्रमितयोः (saṃkramitayoḥ) संक्रमितेषु (saṃkramiteṣu)
vocative संक्रमित (saṃkramita) संक्रमिते (saṃkramite) संक्रमितानि (saṃkramitāni)
संक्रमिता¹ (saṃkramitā¹)
  • ¹Vedic

Descendants

  • Bengali: সংক্রমিত (śoṅkromito)
  • Hindi: संक्रमित (saṅkramit)

References