संचारक

Sanskrit

Etymology

From सम्- (sam-) +‎ चारक (cāraka).

Pronunciation

Noun

संचारक • (saṃcāraka) stemm

  1. a leader, guide

Declension

Masculine a-stem declension of संचारक
singular dual plural
nominative संचारकः (saṃcārakaḥ) संचारकौ (saṃcārakau)
संचारका¹ (saṃcārakā¹)
संचारकाः (saṃcārakāḥ)
संचारकासः¹ (saṃcārakāsaḥ¹)
accusative संचारकम् (saṃcārakam) संचारकौ (saṃcārakau)
संचारका¹ (saṃcārakā¹)
संचारकान् (saṃcārakān)
instrumental संचारकेण (saṃcārakeṇa) संचारकाभ्याम् (saṃcārakābhyām) संचारकैः (saṃcārakaiḥ)
संचारकेभिः¹ (saṃcārakebhiḥ¹)
dative संचारकाय (saṃcārakāya) संचारकाभ्याम् (saṃcārakābhyām) संचारकेभ्यः (saṃcārakebhyaḥ)
ablative संचारकात् (saṃcārakāt) संचारकाभ्याम् (saṃcārakābhyām) संचारकेभ्यः (saṃcārakebhyaḥ)
genitive संचारकस्य (saṃcārakasya) संचारकयोः (saṃcārakayoḥ) संचारकाणाम् (saṃcārakāṇām)
locative संचारके (saṃcārake) संचारकयोः (saṃcārakayoḥ) संचारकेषु (saṃcārakeṣu)
vocative संचारक (saṃcāraka) संचारकौ (saṃcārakau)
संचारका¹ (saṃcārakā¹)
संचारकाः (saṃcārakāḥ)
संचारकासः¹ (saṃcārakāsaḥ¹)
  • ¹Vedic