संजय

Hindi

Pronunciation

  • (Delhi) IPA(key): /sən.d͡ʒəj/, [sɐ̃n.d͡ʒɐj]

Proper noun

संजय • (sañjaym

  1. a male given name, Sanjay, from Sanskrit

Declension

Declension of संजय (masc cons-stem)
singular plural
direct संजय
sañjay
संजय
sañjay
oblique संजय
sañjay
संजयों
sañjayõ
vocative संजय
sañjay
संजयो
sañjayo

Sanskrit

Alternative forms

Alternative scripts

Etymology

Compound of सं- (saṃ-, wholly) +‎ जय (jayá, victory).

Pronunciation

Adjective

संजय • (saṃjayá) stem

  1. completely victorious, triumphant

Declension

Masculine a-stem declension of संजय
singular dual plural
nominative संजयः (saṃjayáḥ) संजयौ (saṃjayaú)
संजया¹ (saṃjayā́¹)
संजयाः (saṃjayā́ḥ)
संजयासः¹ (saṃjayā́saḥ¹)
accusative संजयम् (saṃjayám) संजयौ (saṃjayaú)
संजया¹ (saṃjayā́¹)
संजयान् (saṃjayā́n)
instrumental संजयेन (saṃjayéna) संजयाभ्याम् (saṃjayā́bhyām) संजयैः (saṃjayaíḥ)
संजयेभिः¹ (saṃjayébhiḥ¹)
dative संजयाय (saṃjayā́ya) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
ablative संजयात् (saṃjayā́t) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
genitive संजयस्य (saṃjayásya) संजययोः (saṃjayáyoḥ) संजयानाम् (saṃjayā́nām)
locative संजये (saṃjayé) संजययोः (saṃjayáyoḥ) संजयेषु (saṃjayéṣu)
vocative संजय (sáṃjaya) संजयौ (sáṃjayau)
संजया¹ (sáṃjayā¹)
संजयाः (sáṃjayāḥ)
संजयासः¹ (sáṃjayāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of संजया
singular dual plural
nominative संजया (saṃjayā́) संजये (saṃjayé) संजयाः (saṃjayā́ḥ)
accusative संजयाम् (saṃjayā́m) संजये (saṃjayé) संजयाः (saṃjayā́ḥ)
instrumental संजयया (saṃjayáyā)
संजया¹ (saṃjayā́¹)
संजयाभ्याम् (saṃjayā́bhyām) संजयाभिः (saṃjayā́bhiḥ)
dative संजयायै (saṃjayā́yai) संजयाभ्याम् (saṃjayā́bhyām) संजयाभ्यः (saṃjayā́bhyaḥ)
ablative संजयायाः (saṃjayā́yāḥ)
संजयायै² (saṃjayā́yai²)
संजयाभ्याम् (saṃjayā́bhyām) संजयाभ्यः (saṃjayā́bhyaḥ)
genitive संजयायाः (saṃjayā́yāḥ)
संजयायै² (saṃjayā́yai²)
संजययोः (saṃjayáyoḥ) संजयानाम् (saṃjayā́nām)
locative संजयायाम् (saṃjayā́yām) संजययोः (saṃjayáyoḥ) संजयासु (saṃjayā́su)
vocative संजये (sáṃjaye) संजये (sáṃjaye) संजयाः (sáṃjayāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संजय
singular dual plural
nominative संजयम् (saṃjayám) संजये (saṃjayé) संजयानि (saṃjayā́ni)
संजया¹ (saṃjayā́¹)
accusative संजयम् (saṃjayám) संजये (saṃjayé) संजयानि (saṃjayā́ni)
संजया¹ (saṃjayā́¹)
instrumental संजयेन (saṃjayéna) संजयाभ्याम् (saṃjayā́bhyām) संजयैः (saṃjayaíḥ)
संजयेभिः¹ (saṃjayébhiḥ¹)
dative संजयाय (saṃjayā́ya) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
ablative संजयात् (saṃjayā́t) संजयाभ्याम् (saṃjayā́bhyām) संजयेभ्यः (saṃjayébhyaḥ)
genitive संजयस्य (saṃjayásya) संजययोः (saṃjayáyoḥ) संजयानाम् (saṃjayā́nām)
locative संजये (saṃjayé) संजययोः (saṃjayáyoḥ) संजयेषु (saṃjayéṣu)
vocative संजय (sáṃjaya) संजये (sáṃjaye) संजयानि (sáṃjayāni)
संजया¹ (sáṃjayā¹)
  • ¹Vedic

Noun

संजय • (saṃjaya) stemm

  1. conquest, victory
  2. a kind of military array

Declension

Masculine a-stem declension of संजय
singular dual plural
nominative संजयः (saṃjayaḥ) संजयौ (saṃjayau)
संजया¹ (saṃjayā¹)
संजयाः (saṃjayāḥ)
संजयासः¹ (saṃjayāsaḥ¹)
accusative संजयम् (saṃjayam) संजयौ (saṃjayau)
संजया¹ (saṃjayā¹)
संजयान् (saṃjayān)
instrumental संजयेन (saṃjayena) संजयाभ्याम् (saṃjayābhyām) संजयैः (saṃjayaiḥ)
संजयेभिः¹ (saṃjayebhiḥ¹)
dative संजयाय (saṃjayāya) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
ablative संजयात् (saṃjayāt) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
genitive संजयस्य (saṃjayasya) संजययोः (saṃjayayoḥ) संजयानाम् (saṃjayānām)
locative संजये (saṃjaye) संजययोः (saṃjayayoḥ) संजयेषु (saṃjayeṣu)
vocative संजय (saṃjaya) संजयौ (saṃjayau)
संजया¹ (saṃjayā¹)
संजयाः (saṃjayāḥ)
संजयासः¹ (saṃjayāsaḥ¹)
  • ¹Vedic

Proper noun

संजय • (saṃjaya) stemm

  1. Sanjaya, the advisor and charioteer of Dhritarashtra
  2. name of the chief of the Yakshas

Declension

Masculine a-stem declension of संजय
singular dual plural
nominative संजयः (saṃjayaḥ) संजयौ (saṃjayau) संजयाः (saṃjayāḥ)
accusative संजयम् (saṃjayam) संजयौ (saṃjayau) संजयान् (saṃjayān)
instrumental संजयेन (saṃjayena) संजयाभ्याम् (saṃjayābhyām) संजयैः (saṃjayaiḥ)
dative संजयाय (saṃjayāya) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
ablative संजयात् (saṃjayāt) संजयाभ्याम् (saṃjayābhyām) संजयेभ्यः (saṃjayebhyaḥ)
genitive संजयस्य (saṃjayasya) संजययोः (saṃjayayoḥ) संजयानाम् (saṃjayānām)
locative संजये (saṃjaye) संजययोः (saṃjayayoḥ) संजयेषु (saṃjayeṣu)
vocative संजय (saṃjaya) संजयौ (saṃjayau) संजयाः (saṃjayāḥ)