सक्ति

Sanskrit

Alternative scripts

Etymology

From the root सञ्ज् (sañj, to adhere).

Pronunciation

Noun

सक्ति • (sakti) stemf

  1. connection, entwinement (of creepers)
  2. clinging or adhering to, attachment, addiction (esp. to worldly objects)

Declension

Feminine i-stem declension of सक्ति
singular dual plural
nominative सक्तिः (saktiḥ) सक्ती (saktī) सक्तयः (saktayaḥ)
accusative सक्तिम् (saktim) सक्ती (saktī) सक्तीः (saktīḥ)
instrumental सक्त्या (saktyā)
सक्ती¹ (saktī¹)
सक्तिभ्याम् (saktibhyām) सक्तिभिः (saktibhiḥ)
dative सक्तये (saktaye)
सक्त्यै² (saktyai²)
सक्ती¹ (saktī¹)
सक्तिभ्याम् (saktibhyām) सक्तिभ्यः (saktibhyaḥ)
ablative सक्तेः (sakteḥ)
सक्त्याः² (saktyāḥ²)
सक्त्यै³ (saktyai³)
सक्तिभ्याम् (saktibhyām) सक्तिभ्यः (saktibhyaḥ)
genitive सक्तेः (sakteḥ)
सक्त्याः² (saktyāḥ²)
सक्त्यै³ (saktyai³)
सक्त्योः (saktyoḥ) सक्तीनाम् (saktīnām)
locative सक्तौ (saktau)
सक्त्याम्² (saktyām²)
सक्ता¹ (saktā¹)
सक्त्योः (saktyoḥ) सक्तिषु (saktiṣu)
vocative सक्ते (sakte) सक्ती (saktī) सक्तयः (saktayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References