सग्धि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ságzdʰiṣ, from *sa- (together) and the zero-grade of the Proto-Indo-Iranian root *gʰas- (to eat) + *-tiṣ (suffix forming action nouns). See घस् (ghas) for cognates.

Pronunciation

Noun

सग्धि • (ságdhi) stemf

  1. a communal meal; the act of eating together
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.7.4:
      ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे
      ūrk ca me sūnṛtā ca me payaś ca me rasaś ca me ghṛtaṃ ca me madhu ca me sagdhiś ca me sapītiś ca me kṛṣiś ca me vṛṣṭiś ca me
      May for me strength, righteousness, milk, sap, ghee, honey, eating and drinking in company, ploughing, rain [be granted through ritual worship].

Declension

Feminine i-stem declension of सग्धि
singular dual plural
nominative सग्धिः (ságdhiḥ) सग्धी (ságdhī) सग्धयः (ságdhayaḥ)
accusative सग्धिम् (ságdhim) सग्धी (ságdhī) सग्धीः (ságdhīḥ)
instrumental सग्ध्या (ságdhyā)
सग्धी¹ (ságdhī¹)
सग्धिभ्याम् (ságdhibhyām) सग्धिभिः (ságdhibhiḥ)
dative सग्धये (ságdhaye)
सग्ध्यै² (ságdhyai²)
सग्धी¹ (ságdhī¹)
सग्धिभ्याम् (ságdhibhyām) सग्धिभ्यः (ságdhibhyaḥ)
ablative सग्धेः (ságdheḥ)
सग्ध्याः² (ságdhyāḥ²)
सग्ध्यै³ (ságdhyai³)
सग्धिभ्याम् (ságdhibhyām) सग्धिभ्यः (ságdhibhyaḥ)
genitive सग्धेः (ságdheḥ)
सग्ध्याः² (ságdhyāḥ²)
सग्ध्यै³ (ságdhyai³)
सग्ध्योः (ságdhyoḥ) सग्धीनाम् (ságdhīnām)
locative सग्धौ (ságdhau)
सग्ध्याम्² (ságdhyām²)
सग्धा¹ (ságdhā¹)
सग्ध्योः (ságdhyoḥ) सग्धिषु (ságdhiṣu)
vocative सग्धे (ságdhe) सग्धी (ságdhī) सग्धयः (ságdhayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Malayalam: സദ്യ (sadya)

References