सङ्ग

Pali

Alternative forms

Noun

सङ्ग m

  1. Devanagari script form of saṅga (attachment)

Declension

Sanskrit

Alternative scripts

Etymology

Derived from the root सञ्ज् (sañj).

Pronunciation

Noun

सङ्ग • (saṅga) stemm

  1. sticking, clinging to, touch, contact with
  2. relation to, association or sexual intercourse with
  3. addiction or devotion to, propensity for, (especially worldly or selfish attachment or affection, desire, wish, cupidity)

Declension

Masculine a-stem declension of सङ्ग
singular dual plural
nominative सङ्गः (saṅgaḥ) सङ्गौ (saṅgau)
सङ्गा¹ (saṅgā¹)
सङ्गाः (saṅgāḥ)
सङ्गासः¹ (saṅgāsaḥ¹)
accusative सङ्गम् (saṅgam) सङ्गौ (saṅgau)
सङ्गा¹ (saṅgā¹)
सङ्गान् (saṅgān)
instrumental सङ्गेन (saṅgena) सङ्गाभ्याम् (saṅgābhyām) सङ्गैः (saṅgaiḥ)
सङ्गेभिः¹ (saṅgebhiḥ¹)
dative सङ्गाय (saṅgāya) सङ्गाभ्याम् (saṅgābhyām) सङ्गेभ्यः (saṅgebhyaḥ)
ablative सङ्गात् (saṅgāt) सङ्गाभ्याम् (saṅgābhyām) सङ्गेभ्यः (saṅgebhyaḥ)
genitive सङ्गस्य (saṅgasya) सङ्गयोः (saṅgayoḥ) सङ्गानाम् (saṅgānām)
locative सङ्गे (saṅge) सङ्गयोः (saṅgayoḥ) सङ्गेषु (saṅgeṣu)
vocative सङ्ग (saṅga) सङ्गौ (saṅgau)
सङ्गा¹ (saṅgā¹)
सङ्गाः (saṅgāḥ)
सङ्गासः¹ (saṅgāsaḥ¹)
  • ¹Vedic

References