सत्त

Pali

Alternative forms

Etymology 1

Numeral

सत्त

  1. Devanagari script form of satta (seven)
Declension

Optionally indeclinable.

Etymology 2

Noun

सत्त m

  1. Devanagari script form of satta (“living being”)
Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *sedtós (seated), from *sed- (to sit). Cognate with Latin sessus, Proto-Germanic *sessaz.

Pronunciation

Adjective

सत्त • (sattá) stem (root सद्)

  1. seated, sitting
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.105.14:
      सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः ।
      अग्निर्हव्या सुषूदति. . .
      satto hotā manuṣvadā devām̐ acchā viduṣṭaraḥ.
      agnirhavyā suṣūdati. . .
      Seated here, like a man, like a priest, the wisest Agni shall guide our oblations to the Gods

Declension

Masculine a-stem declension of सत्त
singular dual plural
nominative सत्तः (sattáḥ) सत्तौ (sattaú)
सत्ता¹ (sattā́¹)
सत्ताः (sattā́ḥ)
सत्तासः¹ (sattā́saḥ¹)
accusative सत्तम् (sattám) सत्तौ (sattaú)
सत्ता¹ (sattā́¹)
सत्तान् (sattā́n)
instrumental सत्तेन (satténa) सत्ताभ्याम् (sattā́bhyām) सत्तैः (sattaíḥ)
सत्तेभिः¹ (sattébhiḥ¹)
dative सत्ताय (sattā́ya) सत्ताभ्याम् (sattā́bhyām) सत्तेभ्यः (sattébhyaḥ)
ablative सत्तात् (sattā́t) सत्ताभ्याम् (sattā́bhyām) सत्तेभ्यः (sattébhyaḥ)
genitive सत्तस्य (sattásya) सत्तयोः (sattáyoḥ) सत्तानाम् (sattā́nām)
locative सत्ते (satté) सत्तयोः (sattáyoḥ) सत्तेषु (sattéṣu)
vocative सत्त (sátta) सत्तौ (sáttau)
सत्ता¹ (sáttā¹)
सत्ताः (sáttāḥ)
सत्तासः¹ (sáttāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सत्ता
singular dual plural
nominative सत्ता (sattā́) सत्ते (satté) सत्ताः (sattā́ḥ)
accusative सत्ताम् (sattā́m) सत्ते (satté) सत्ताः (sattā́ḥ)
instrumental सत्तया (sattáyā)
सत्ता¹ (sattā́¹)
सत्ताभ्याम् (sattā́bhyām) सत्ताभिः (sattā́bhiḥ)
dative सत्तायै (sattā́yai) सत्ताभ्याम् (sattā́bhyām) सत्ताभ्यः (sattā́bhyaḥ)
ablative सत्तायाः (sattā́yāḥ)
सत्तायै² (sattā́yai²)
सत्ताभ्याम् (sattā́bhyām) सत्ताभ्यः (sattā́bhyaḥ)
genitive सत्तायाः (sattā́yāḥ)
सत्तायै² (sattā́yai²)
सत्तयोः (sattáyoḥ) सत्तानाम् (sattā́nām)
locative सत्तायाम् (sattā́yām) सत्तयोः (sattáyoḥ) सत्तासु (sattā́su)
vocative सत्ते (sátte) सत्ते (sátte) सत्ताः (sáttāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सत्त
singular dual plural
nominative सत्तम् (sattám) सत्ते (satté) सत्तानि (sattā́ni)
सत्ता¹ (sattā́¹)
accusative सत्तम् (sattám) सत्ते (satté) सत्तानि (sattā́ni)
सत्ता¹ (sattā́¹)
instrumental सत्तेन (satténa) सत्ताभ्याम् (sattā́bhyām) सत्तैः (sattaíḥ)
सत्तेभिः¹ (sattébhiḥ¹)
dative सत्ताय (sattā́ya) सत्ताभ्याम् (sattā́bhyām) सत्तेभ्यः (sattébhyaḥ)
ablative सत्तात् (sattā́t) सत्ताभ्याम् (sattā́bhyām) सत्तेभ्यः (sattébhyaḥ)
genitive सत्तस्य (sattásya) सत्तयोः (sattáyoḥ) सत्तानाम् (sattā́nām)
locative सत्ते (satté) सत्तयोः (sattáyoḥ) सत्तेषु (sattéṣu)
vocative सत्त (sátta) सत्ते (sátte) सत्तानि (sáttāni)
सत्ता¹ (sáttā¹)
  • ¹Vedic

Further reading