सदस्पति

Sanskrit

Etymology

Compound of सदस् (sádas, seat; sacrificial assembly) and पति (páti, master).

Pronunciation

Noun

सदस्पति • (sádaspáti) stemm

  1. (dual) lords of the seat or sacrificial assembly
  2. (dual) Indra and Agni

Declension

Masculine i-stem declension of सदस्पति
singular dual plural
nominative सदस्पतिः (sádaspátiḥ) सदस्पती (sádaspátī) सदस्पतयः (sádaspátayaḥ)
accusative सदस्पतिम् (sádaspátim) सदस्पती (sádaspátī) सदस्पतीन् (sádaspátīn)
instrumental सदस्पतिना (sádaspátinā)
सदस्पत्या¹ (sádaspátyā¹)
सदस्पतिभ्याम् (sádaspátibhyām) सदस्पतिभिः (sádaspátibhiḥ)
dative सदस्पतये (sádaspátaye) सदस्पतिभ्याम् (sádaspátibhyām) सदस्पतिभ्यः (sádaspátibhyaḥ)
ablative सदस्पतेः (sádaspáteḥ)
सदस्पत्यः¹ (sádaspátyaḥ¹)
सदस्पतिभ्याम् (sádaspátibhyām) सदस्पतिभ्यः (sádaspátibhyaḥ)
genitive सदस्पतेः (sádaspáteḥ)
सदस्पत्यः¹ (sádaspátyaḥ¹)
सदस्पत्योः (sádaspátyoḥ) सदस्पतीनाम् (sádaspátīnām)
locative सदस्पतौ (sádaspátau)
सदस्पता¹ (sádaspátā¹)
सदस्पत्योः (sádaspátyoḥ) सदस्पतिषु (sádaspátiṣu)
vocative सदस्पते (sádaspáte) सदस्पती (sádaspátī) सदस्पतयः (sádaspátayaḥ)
  • ¹Vedic