सन

Hindi

Pronunciation

  • (Delhi) IPA(key): /sən/, [sɐ̃n]

Etymology 1

Inherited from Sauraseni Prakrit 𑀲𑀡 (saṇa), from Sanskrit शण (śaṇá, a kind of hemp).

Noun

सन • (sanm

  1. flax
Declension
Declension of सन (masc cons-stem)
singular plural
direct सन
san
सन
san
oblique सन
san
सनों
sanõ
vocative सन
san
सनो
sano

Etymology 2

Inherited from Sauraseni Prakrit 𑀲𑀡 (saṇa), from Sanskrit स्वन (svaná, sound), from Proto-Indo-European *swenh₂- (to sound). Likely influenced by onomatopoeia[1] in all senses, and सन्न (sann) in the figurative senses. Related to English sound and Spanish sonar.

Noun

सन • (sanf (Urdu spelling سن)

  1. a vibrant and insistent sound, whizzing, whistling, jingling
  2. (figurative) thrill (of delight)
  3. (figurative) darting pain (as of a boil)
Declension
Declension of सन (fem cons-stem)
singular plural
direct सन
san
सनें
sanẽ
oblique सन
san
सनों
sanõ
vocative सन
san
सनो
sano

References

  1. ^ Turner, Ralph Lilley (1969–1985) “svaná”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

References

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

PIE word
*sénos

From Proto-Indo-Aryan *sánas, from Proto-Indo-Iranian *sánas, from Proto-Indo-European *sénos (old). Cognate with Ancient Greek ἕνος (hénos), Old Armenian հին (hin), Gothic 𐍃𐌹𐌽𐌴𐌹𐌲𐍃 (sineigs), Lithuanian sẽnas, Latvian sens, and Latin senex (whence English senex).

Adjective

सन • (sána) stem (comparative सन्यस्)

  1. old, ancient
  2. long-lasting
Declension
Masculine a-stem declension of सन
singular dual plural
nominative सनः (sánaḥ) सनौ (sánau)
सना¹ (sánā¹)
सनाः (sánāḥ)
सनासः¹ (sánāsaḥ¹)
accusative सनम् (sánam) सनौ (sánau)
सना¹ (sánā¹)
सनान् (sánān)
instrumental सनेन (sánena) सनाभ्याम् (sánābhyām) सनैः (sánaiḥ)
सनेभिः¹ (sánebhiḥ¹)
dative सनाय (sánāya) सनाभ्याम् (sánābhyām) सनेभ्यः (sánebhyaḥ)
ablative सनात् (sánāt) सनाभ्याम् (sánābhyām) सनेभ्यः (sánebhyaḥ)
genitive सनस्य (sánasya) सनयोः (sánayoḥ) सनानाम् (sánānām)
locative सने (sáne) सनयोः (sánayoḥ) सनेषु (sáneṣu)
vocative सन (sána) सनौ (sánau)
सना¹ (sánā¹)
सनाः (sánāḥ)
सनासः¹ (sánāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सना
singular dual plural
nominative सना (sánā) सने (sáne) सनाः (sánāḥ)
accusative सनाम् (sánām) सने (sáne) सनाः (sánāḥ)
instrumental सनया (sánayā)
सना¹ (sánā¹)
सनाभ्याम् (sánābhyām) सनाभिः (sánābhiḥ)
dative सनायै (sánāyai) सनाभ्याम् (sánābhyām) सनाभ्यः (sánābhyaḥ)
ablative सनायाः (sánāyāḥ)
सनायै² (sánāyai²)
सनाभ्याम् (sánābhyām) सनाभ्यः (sánābhyaḥ)
genitive सनायाः (sánāyāḥ)
सनायै² (sánāyai²)
सनयोः (sánayoḥ) सनानाम् (sánānām)
locative सनायाम् (sánāyām) सनयोः (sánayoḥ) सनासु (sánāsu)
vocative सने (sáne) सने (sáne) सनाः (sánāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सन
singular dual plural
nominative सनम् (sánam) सने (sáne) सनानि (sánāni)
सना¹ (sánā¹)
accusative सनम् (sánam) सने (sáne) सनानि (sánāni)
सना¹ (sánā¹)
instrumental सनेन (sánena) सनाभ्याम् (sánābhyām) सनैः (sánaiḥ)
सनेभिः¹ (sánebhiḥ¹)
dative सनाय (sánāya) सनाभ्याम् (sánābhyām) सनेभ्यः (sánebhyaḥ)
ablative सनात् (sánāt) सनाभ्याम् (sánābhyām) सनेभ्यः (sánebhyaḥ)
genitive सनस्य (sánasya) सनयोः (sánayoḥ) सनानाम् (sánānām)
locative सने (sáne) सनयोः (sánayoḥ) सनेषु (sáneṣu)
vocative सन (sána) सने (sáne) सनानि (sánāni)
सना¹ (sánā¹)
  • ¹Vedic
Derived terms

Etymology 2

From the root सन् (san). Cognate with Ancient Greek ἀνύω (anúō, cause, accomplish), the source of authentic (see αὐθέντης (authéntēs)).

Noun

सन • (sana) stemm

  1. gain, acquisition
  2. presenting, offering
Declension
Masculine a-stem declension of सन
singular dual plural
nominative सनः (sanaḥ) सनौ (sanau)
सना¹ (sanā¹)
सनाः (sanāḥ)
सनासः¹ (sanāsaḥ¹)
accusative सनम् (sanam) सनौ (sanau)
सना¹ (sanā¹)
सनान् (sanān)
instrumental सनेन (sanena) सनाभ्याम् (sanābhyām) सनैः (sanaiḥ)
सनेभिः¹ (sanebhiḥ¹)
dative सनाय (sanāya) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
ablative सनात् (sanāt) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
genitive सनस्य (sanasya) सनयोः (sanayoḥ) सनानाम् (sanānām)
locative सने (sane) सनयोः (sanayoḥ) सनेषु (saneṣu)
vocative सन (sana) सनौ (sanau)
सना¹ (sanā¹)
सनाः (sanāḥ)
सनासः¹ (sanāsaḥ¹)
  • ¹Vedic

Etymology 3

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

सन • (sana) stemm

  1. the flapping of an elephant's ears (L.)
  2. (botany) Bignonia suaveolens or Terminalia tomentosa (L.)
Declension
Masculine a-stem declension of सन
singular dual plural
nominative सनः (sanaḥ) सनौ (sanau)
सना¹ (sanā¹)
सनाः (sanāḥ)
सनासः¹ (sanāsaḥ¹)
accusative सनम् (sanam) सनौ (sanau)
सना¹ (sanā¹)
सनान् (sanān)
instrumental सनेन (sanena) सनाभ्याम् (sanābhyām) सनैः (sanaiḥ)
सनेभिः¹ (sanebhiḥ¹)
dative सनाय (sanāya) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
ablative सनात् (sanāt) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
genitive सनस्य (sanasya) सनयोः (sanayoḥ) सनानाम् (sanānām)
locative सने (sane) सनयोः (sanayoḥ) सनेषु (saneṣu)
vocative सन (sana) सनौ (sanau)
सना¹ (sanā¹)
सनाः (sanāḥ)
सनासः¹ (sanāsaḥ¹)
  • ¹Vedic

References