सनातन

Hindi

Etymology

Learned borrowing from Sanskrit सनातन (sanātána).

Pronunciation

  • (Delhi) IPA(key): /sə.nɑː.t̪ən/, [sɐ.näː.t̪ɐ̃n]

Adjective

सनातन • (sanātan) (indeclinable, Urdu spelling سَناتَن)

  1. existing from the old, immemorial, continuing, eternal
    Synonym: शाश्वत (śāśvat)
  2. Hindu, relating to Hinduism; (more generally) Indic, Dharmic (relating to the Indic religions)
    सनातन धर्मsanātan dharmHinduism (literally, “the eternal religion”)
    सनातन संस्कृतिsanātan sanskŕtiIndic culture (literally, “the eternal culture”)

Derived terms

  • सनातनी (sanātanī, a Hindu)

References

  • McGregor, Ronald Stuart (1993) “सनातन”, in The Oxford Hindi-English Dictionary, London: Oxford University Press, page 980
  • सनातन”, in ریخْتَہ لُغَت (rexta luġat) - Rekhta Dictionary [Urdu dictionary with meanings in Hindi & English], Noida, India: Rekhta Foundation, 2025.

Sanskrit

Alternative scripts

Etymology

From सना (sanā, from the old) +‎ -तन (-tana, extending, till).

For the suffix, compare Latin -tinus.

Pronunciation

Adjective

सनातन • (sanātána) stem

  1. existing from the old, eternal, perpetual, permanent, everlasting
    Synonym: शाश्वत (śāśvata)
    • Udānavarga 14.11:
      न हि वैरेण वैराणि शाम्यन्तीह कदाचन ।
      क्षान्त्या वैराणि शाम्यन्त्येष धर्मः सनातनः
      na hi vaireṇa vairāṇi śāmyantīha kadācana.
      kṣāntyā vairāṇi śāmyantyeṣa dharmaḥ sanātanaḥ.
      For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This is an eternal law.

Declension

Masculine a-stem declension of सनातन
singular dual plural
nominative सनातनः (sanātánaḥ) सनातनौ (sanātánau)
सनातना¹ (sanātánā¹)
सनातनाः (sanātánāḥ)
सनातनासः¹ (sanātánāsaḥ¹)
accusative सनातनम् (sanātánam) सनातनौ (sanātánau)
सनातना¹ (sanātánā¹)
सनातनान् (sanātánān)
instrumental सनातनेन (sanātánena) सनातनाभ्याम् (sanātánābhyām) सनातनैः (sanātánaiḥ)
सनातनेभिः¹ (sanātánebhiḥ¹)
dative सनातनाय (sanātánāya) सनातनाभ्याम् (sanātánābhyām) सनातनेभ्यः (sanātánebhyaḥ)
ablative सनातनात् (sanātánāt) सनातनाभ्याम् (sanātánābhyām) सनातनेभ्यः (sanātánebhyaḥ)
genitive सनातनस्य (sanātánasya) सनातनयोः (sanātánayoḥ) सनातनानाम् (sanātánānām)
locative सनातने (sanātáne) सनातनयोः (sanātánayoḥ) सनातनेषु (sanātáneṣu)
vocative सनातन (sánātana) सनातनौ (sánātanau)
सनातना¹ (sánātanā¹)
सनातनाः (sánātanāḥ)
सनातनासः¹ (sánātanāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सनातनी
singular dual plural
nominative सनातनी (sanātánī) सनातन्यौ (sanātányau)
सनातनी¹ (sanātánī¹)
सनातन्यः (sanātányaḥ)
सनातनीः¹ (sanātánīḥ¹)
accusative सनातनीम् (sanātánīm) सनातन्यौ (sanātányau)
सनातनी¹ (sanātánī¹)
सनातनीः (sanātánīḥ)
instrumental सनातन्या (sanātányā) सनातनीभ्याम् (sanātánībhyām) सनातनीभिः (sanātánībhiḥ)
dative सनातन्यै (sanātányai) सनातनीभ्याम् (sanātánībhyām) सनातनीभ्यः (sanātánībhyaḥ)
ablative सनातन्याः (sanātányāḥ)
सनातन्यै² (sanātányai²)
सनातनीभ्याम् (sanātánībhyām) सनातनीभ्यः (sanātánībhyaḥ)
genitive सनातन्याः (sanātányāḥ)
सनातन्यै² (sanātányai²)
सनातन्योः (sanātányoḥ) सनातनीनाम् (sanātánīnām)
locative सनातन्याम् (sanātányām) सनातन्योः (sanātányoḥ) सनातनीषु (sanātánīṣu)
vocative सनातनि (sánātani) सनातन्यौ (sánātanyau)
सनातनी¹ (sánātanī¹)
सनातन्यः (sánātanyaḥ)
सनातनीः¹ (sánātanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सनातन
singular dual plural
nominative सनातनम् (sanātánam) सनातने (sanātáne) सनातनानि (sanātánāni)
सनातना¹ (sanātánā¹)
accusative सनातनम् (sanātánam) सनातने (sanātáne) सनातनानि (sanātánāni)
सनातना¹ (sanātánā¹)
instrumental सनातनेन (sanātánena) सनातनाभ्याम् (sanātánābhyām) सनातनैः (sanātánaiḥ)
सनातनेभिः¹ (sanātánebhiḥ¹)
dative सनातनाय (sanātánāya) सनातनाभ्याम् (sanātánābhyām) सनातनेभ्यः (sanātánebhyaḥ)
ablative सनातनात् (sanātánāt) सनातनाभ्याम् (sanātánābhyām) सनातनेभ्यः (sanātánebhyaḥ)
genitive सनातनस्य (sanātánasya) सनातनयोः (sanātánayoḥ) सनातनानाम् (sanātánānām)
locative सनातने (sanātáne) सनातनयोः (sanātánayoḥ) सनातनेषु (sanātáneṣu)
vocative सनातन (sánātana) सनातने (sánātane) सनातनानि (sánātanāni)
सनातना¹ (sánātanā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀲𑀡𑀸𑀢𑀡 (saṇātaṇa), 𑀲𑀡𑀸𑀬𑀡 (saṇāyaṇa)

References