सन्तक

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Adjective

सन्तक • (santaka) stem

  1. belonging to (genitive)

Declension

Masculine a-stem declension of सन्तक
singular dual plural
nominative सन्तकः (santakaḥ) सन्तकौ (santakau)
सन्तका¹ (santakā¹)
सन्तकाः (santakāḥ)
सन्तकासः¹ (santakāsaḥ¹)
accusative सन्तकम् (santakam) सन्तकौ (santakau)
सन्तका¹ (santakā¹)
सन्तकान् (santakān)
instrumental सन्तकेन (santakena) सन्तकाभ्याम् (santakābhyām) सन्तकैः (santakaiḥ)
सन्तकेभिः¹ (santakebhiḥ¹)
dative सन्तकाय (santakāya) सन्तकाभ्याम् (santakābhyām) सन्तकेभ्यः (santakebhyaḥ)
ablative सन्तकात् (santakāt) सन्तकाभ्याम् (santakābhyām) सन्तकेभ्यः (santakebhyaḥ)
genitive सन्तकस्य (santakasya) सन्तकयोः (santakayoḥ) सन्तकानाम् (santakānām)
locative सन्तके (santake) सन्तकयोः (santakayoḥ) सन्तकेषु (santakeṣu)
vocative सन्तक (santaka) सन्तकौ (santakau)
सन्तका¹ (santakā¹)
सन्तकाः (santakāḥ)
सन्तकासः¹ (santakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सन्तिका
singular dual plural
nominative सन्तिका (santikā) सन्तिके (santike) सन्तिकाः (santikāḥ)
accusative सन्तिकाम् (santikām) सन्तिके (santike) सन्तिकाः (santikāḥ)
instrumental सन्तिकया (santikayā)
सन्तिका¹ (santikā¹)
सन्तिकाभ्याम् (santikābhyām) सन्तिकाभिः (santikābhiḥ)
dative सन्तिकायै (santikāyai) सन्तिकाभ्याम् (santikābhyām) सन्तिकाभ्यः (santikābhyaḥ)
ablative सन्तिकायाः (santikāyāḥ)
सन्तिकायै² (santikāyai²)
सन्तिकाभ्याम् (santikābhyām) सन्तिकाभ्यः (santikābhyaḥ)
genitive सन्तिकायाः (santikāyāḥ)
सन्तिकायै² (santikāyai²)
सन्तिकयोः (santikayoḥ) सन्तिकानाम् (santikānām)
locative सन्तिकायाम् (santikāyām) सन्तिकयोः (santikayoḥ) सन्तिकासु (santikāsu)
vocative सन्तिके (santike) सन्तिके (santike) सन्तिकाः (santikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सन्तक
singular dual plural
nominative सन्तकम् (santakam) सन्तके (santake) सन्तकानि (santakāni)
सन्तका¹ (santakā¹)
accusative सन्तकम् (santakam) सन्तके (santake) सन्तकानि (santakāni)
सन्तका¹ (santakā¹)
instrumental सन्तकेन (santakena) सन्तकाभ्याम् (santakābhyām) सन्तकैः (santakaiḥ)
सन्तकेभिः¹ (santakebhiḥ¹)
dative सन्तकाय (santakāya) सन्तकाभ्याम् (santakābhyām) सन्तकेभ्यः (santakebhyaḥ)
ablative सन्तकात् (santakāt) सन्तकाभ्याम् (santakābhyām) सन्तकेभ्यः (santakebhyaḥ)
genitive सन्तकस्य (santakasya) सन्तकयोः (santakayoḥ) सन्तकानाम् (santakānām)
locative सन्तके (santake) सन्तकयोः (santakayoḥ) सन्तकेषु (santakeṣu)
vocative सन्तक (santaka) सन्तके (santake) सन्तकानि (santakāni)
सन्तका¹ (santakā¹)
  • ¹Vedic

Descendants

  • Punjabi: dā ("genitive postposition")
    Gurmukhi script: ਦਾ
    Shahmukhi script: دا

References