सप्तथ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *saptátʰas, from Proto-Indo-European *septm̥-th₂ó-s (seventh), from *septḿ̥ (seven). Cognate with Avestan 𐬵𐬀𐬞𐬙𐬀𐬚𐬀 (haptaθa), Lithuanian septiñtas, Proto-Germanic *sebundô (whence English seventh).

Pronunciation

Adjective

सप्तथ • (saptátha) stem

  1. seventh
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.36.6:
      आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता ।
      ā́ yátsākáṃ yaśáso vāvaśānā́ḥ sárasvatī saptáthī síndhumātā.
      Coming together, the glorious, the loudly roaring - Sarasvatī, the Mother of Floods, the seventh [river]...

Declension

Masculine a-stem declension of सप्तथ
singular dual plural
nominative सप्तथः (saptáthaḥ) सप्तथौ (saptáthau)
सप्तथा¹ (saptáthā¹)
सप्तथाः (saptáthāḥ)
सप्तथासः¹ (saptáthāsaḥ¹)
accusative सप्तथम् (saptátham) सप्तथौ (saptáthau)
सप्तथा¹ (saptáthā¹)
सप्तथान् (saptáthān)
instrumental सप्तथेन (saptáthena) सप्तथाभ्याम् (saptáthābhyām) सप्तथैः (saptáthaiḥ)
सप्तथेभिः¹ (saptáthebhiḥ¹)
dative सप्तथाय (saptáthāya) सप्तथाभ्याम् (saptáthābhyām) सप्तथेभ्यः (saptáthebhyaḥ)
ablative सप्तथात् (saptáthāt) सप्तथाभ्याम् (saptáthābhyām) सप्तथेभ्यः (saptáthebhyaḥ)
genitive सप्तथस्य (saptáthasya) सप्तथयोः (saptáthayoḥ) सप्तथानाम् (saptáthānām)
locative सप्तथे (saptáthe) सप्तथयोः (saptáthayoḥ) सप्तथेषु (saptátheṣu)
vocative सप्तथ (sáptatha) सप्तथौ (sáptathau)
सप्तथा¹ (sáptathā¹)
सप्तथाः (sáptathāḥ)
सप्तथासः¹ (sáptathāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सप्तथी
singular dual plural
nominative सप्तथी (saptáthī) सप्तथ्यौ (saptáthyau)
सप्तथी¹ (saptáthī¹)
सप्तथ्यः (saptáthyaḥ)
सप्तथीः¹ (saptáthīḥ¹)
accusative सप्तथीम् (saptáthīm) सप्तथ्यौ (saptáthyau)
सप्तथी¹ (saptáthī¹)
सप्तथीः (saptáthīḥ)
instrumental सप्तथ्या (saptáthyā) सप्तथीभ्याम् (saptáthībhyām) सप्तथीभिः (saptáthībhiḥ)
dative सप्तथ्यै (saptáthyai) सप्तथीभ्याम् (saptáthībhyām) सप्तथीभ्यः (saptáthībhyaḥ)
ablative सप्तथ्याः (saptáthyāḥ)
सप्तथ्यै² (saptáthyai²)
सप्तथीभ्याम् (saptáthībhyām) सप्तथीभ्यः (saptáthībhyaḥ)
genitive सप्तथ्याः (saptáthyāḥ)
सप्तथ्यै² (saptáthyai²)
सप्तथ्योः (saptáthyoḥ) सप्तथीनाम् (saptáthīnām)
locative सप्तथ्याम् (saptáthyām) सप्तथ्योः (saptáthyoḥ) सप्तथीषु (saptáthīṣu)
vocative सप्तथि (sáptathi) सप्तथ्यौ (sáptathyau)
सप्तथी¹ (sáptathī¹)
सप्तथ्यः (sáptathyaḥ)
सप्तथीः¹ (sáptathīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सप्तथ
singular dual plural
nominative सप्तथम् (saptátham) सप्तथे (saptáthe) सप्तथानि (saptáthāni)
सप्तथा¹ (saptáthā¹)
accusative सप्तथम् (saptátham) सप्तथे (saptáthe) सप्तथानि (saptáthāni)
सप्तथा¹ (saptáthā¹)
instrumental सप्तथेन (saptáthena) सप्तथाभ्याम् (saptáthābhyām) सप्तथैः (saptáthaiḥ)
सप्तथेभिः¹ (saptáthebhiḥ¹)
dative सप्तथाय (saptáthāya) सप्तथाभ्याम् (saptáthābhyām) सप्तथेभ्यः (saptáthebhyaḥ)
ablative सप्तथात् (saptáthāt) सप्तथाभ्याम् (saptáthābhyām) सप्तथेभ्यः (saptáthebhyaḥ)
genitive सप्तथस्य (saptáthasya) सप्तथयोः (saptáthayoḥ) सप्तथानाम् (saptáthānām)
locative सप्तथे (saptáthe) सप्तथयोः (saptáthayoḥ) सप्तथेषु (saptátheṣu)
vocative सप्तथ (sáptatha) सप्तथे (sáptathe) सप्तथानि (sáptathāni)
सप्तथा¹ (sáptathā¹)
  • ¹Vedic

Further reading