सभ्य

Hindi

Etymology

Borrowed from Sanskrit सभ्य (sabhya).

Pronunciation

  • (Delhi) IPA(key): /səbʱ.jᵊ/, [sɐbʱ.jᵊ]

Adjective

सभ्य • (sabhya) (indeclinable)

  1. civilized, well-mannered
  2. polite, courteous

Noun

सभ्य • (sabhyam

  1. gentleman
    Synonyms: सज्जन (sajjan), शरीफ़ (śarīf)

Declension

Declension of सभ्य (masc cons-stem)
singular plural
direct सभ्य
sabhya
सभ्य
sabhya
oblique सभ्य
sabhya
सभ्यों
sabhyõ
vocative सभ्य
sabhya
सभ्यो
sabhyo

Sanskrit

Alternative scripts

Etymology

सभा (sabhā, assembly, council, society) +‎ -य (-ya)

Pronunciation

Adjective

सभ्य • (sabhya) stem

  1. being in an assembly, meeting room, court
  2. civilized, well-mannered
  3. polite, courteous

Declension

Masculine a-stem declension of सभ्य
singular dual plural
nominative सभ्यः (sabhyaḥ) सभ्यौ (sabhyau)
सभ्या¹ (sabhyā¹)
सभ्याः (sabhyāḥ)
सभ्यासः¹ (sabhyāsaḥ¹)
accusative सभ्यम् (sabhyam) सभ्यौ (sabhyau)
सभ्या¹ (sabhyā¹)
सभ्यान् (sabhyān)
instrumental सभ्येन (sabhyena) सभ्याभ्याम् (sabhyābhyām) सभ्यैः (sabhyaiḥ)
सभ्येभिः¹ (sabhyebhiḥ¹)
dative सभ्याय (sabhyāya) सभ्याभ्याम् (sabhyābhyām) सभ्येभ्यः (sabhyebhyaḥ)
ablative सभ्यात् (sabhyāt) सभ्याभ्याम् (sabhyābhyām) सभ्येभ्यः (sabhyebhyaḥ)
genitive सभ्यस्य (sabhyasya) सभ्ययोः (sabhyayoḥ) सभ्यानाम् (sabhyānām)
locative सभ्ये (sabhye) सभ्ययोः (sabhyayoḥ) सभ्येषु (sabhyeṣu)
vocative सभ्य (sabhya) सभ्यौ (sabhyau)
सभ्या¹ (sabhyā¹)
सभ्याः (sabhyāḥ)
सभ्यासः¹ (sabhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सभ्या
singular dual plural
nominative सभ्या (sabhyā) सभ्ये (sabhye) सभ्याः (sabhyāḥ)
accusative सभ्याम् (sabhyām) सभ्ये (sabhye) सभ्याः (sabhyāḥ)
instrumental सभ्यया (sabhyayā)
सभ्या¹ (sabhyā¹)
सभ्याभ्याम् (sabhyābhyām) सभ्याभिः (sabhyābhiḥ)
dative सभ्यायै (sabhyāyai) सभ्याभ्याम् (sabhyābhyām) सभ्याभ्यः (sabhyābhyaḥ)
ablative सभ्यायाः (sabhyāyāḥ)
सभ्यायै² (sabhyāyai²)
सभ्याभ्याम् (sabhyābhyām) सभ्याभ्यः (sabhyābhyaḥ)
genitive सभ्यायाः (sabhyāyāḥ)
सभ्यायै² (sabhyāyai²)
सभ्ययोः (sabhyayoḥ) सभ्यानाम् (sabhyānām)
locative सभ्यायाम् (sabhyāyām) सभ्ययोः (sabhyayoḥ) सभ्यासु (sabhyāsu)
vocative सभ्ये (sabhye) सभ्ये (sabhye) सभ्याः (sabhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सभ्य
singular dual plural
nominative सभ्यम् (sabhyam) सभ्ये (sabhye) सभ्यानि (sabhyāni)
सभ्या¹ (sabhyā¹)
accusative सभ्यम् (sabhyam) सभ्ये (sabhye) सभ्यानि (sabhyāni)
सभ्या¹ (sabhyā¹)
instrumental सभ्येन (sabhyena) सभ्याभ्याम् (sabhyābhyām) सभ्यैः (sabhyaiḥ)
सभ्येभिः¹ (sabhyebhiḥ¹)
dative सभ्याय (sabhyāya) सभ्याभ्याम् (sabhyābhyām) सभ्येभ्यः (sabhyebhyaḥ)
ablative सभ्यात् (sabhyāt) सभ्याभ्याम् (sabhyābhyām) सभ्येभ्यः (sabhyebhyaḥ)
genitive सभ्यस्य (sabhyasya) सभ्ययोः (sabhyayoḥ) सभ्यानाम् (sabhyānām)
locative सभ्ये (sabhye) सभ्ययोः (sabhyayoḥ) सभ्येषु (sabhyeṣu)
vocative सभ्य (sabhya) सभ्ये (sabhye) सभ्यानि (sabhyāni)
सभ्या¹ (sabhyā¹)
  • ¹Vedic

Derived terms

  • सभ्यता (sabhyatā, the state of being civilized, politeness, courteousness)
  • सभ्यतम (sabhyatama, very courteous, a very polite person)
  • सभ्यत्व (sabhyatva, refinement)

Descendants

  • Punjabi: ਸੱਭਿ (sabbhi) (learned)

Noun

सभ्य • (sabhya) stemm

  1. an assistant at an assembly or council, esp. an assessor, judge
  2. the keeper of a gambling house
  3. a person of honorable parentage

Declension

Masculine a-stem declension of सभ्य
singular dual plural
nominative सभ्यः (sabhyaḥ) सभ्यौ (sabhyau)
सभ्या¹ (sabhyā¹)
सभ्याः (sabhyāḥ)
सभ्यासः¹ (sabhyāsaḥ¹)
accusative सभ्यम् (sabhyam) सभ्यौ (sabhyau)
सभ्या¹ (sabhyā¹)
सभ्यान् (sabhyān)
instrumental सभ्येन (sabhyena) सभ्याभ्याम् (sabhyābhyām) सभ्यैः (sabhyaiḥ)
सभ्येभिः¹ (sabhyebhiḥ¹)
dative सभ्याय (sabhyāya) सभ्याभ्याम् (sabhyābhyām) सभ्येभ्यः (sabhyebhyaḥ)
ablative सभ्यात् (sabhyāt) सभ्याभ्याम् (sabhyābhyām) सभ्येभ्यः (sabhyebhyaḥ)
genitive सभ्यस्य (sabhyasya) सभ्ययोः (sabhyayoḥ) सभ्यानाम् (sabhyānām)
locative सभ्ये (sabhye) सभ्ययोः (sabhyayoḥ) सभ्येषु (sabhyeṣu)
vocative सभ्य (sabhya) सभ्यौ (sabhyau)
सभ्या¹ (sabhyā¹)
सभ्याः (sabhyāḥ)
सभ्यासः¹ (sabhyāsaḥ¹)
  • ¹Vedic

References