समाचार

Hindi

Etymology

Learned borrowing from Sanskrit समाचार (samācāra, proceeding, conduct, news, information).

Pronunciation

  • (Delhi) IPA(key): /sə.mɑː.t͡ʃɑːɾ/, [sɐ.mäː.t͡ʃäːɾ]

Noun

समाचार • (samācārm (Urdu spelling سماچار)

  1. news, information
    यह समाचार सुनकर मैं बहुत दुःखी हुआ।
    yah samācār sunkar ma͠i bahut duḥkhī huā.
    I was very sad upon hearing this news.

Declension

Declension of समाचार (masc cons-stem)
singular plural
direct समाचार
samācār
समाचार
samācār
oblique समाचार
samācār
समाचारों
samācārõ
vocative समाचार
samācār
समाचारो
samācāro

Synonyms

Derived terms

Descendants

  • Mauritian Creole: samachar

Sanskrit

Alternative scripts

Etymology

सम्- (sam-, together with, syn-) +‎ आचार (ācāra, conduct, custom).

Pronunciation

Noun

समाचार • (samācāra) stemm

  1. equal manners or customs
  2. equal or virtuous conduct
  3. procedure, practice, conduct, behavior in (compound)
  4. custom, usage, usual way or method
  5. (at end of compounds) the customary presentation of
  6. "doings", news, report, information, tradition

Declension

Masculine a-stem declension of समाचार
singular dual plural
nominative समाचारः (samācāraḥ) समाचारौ (samācārau)
समाचारा¹ (samācārā¹)
समाचाराः (samācārāḥ)
समाचारासः¹ (samācārāsaḥ¹)
accusative समाचारम् (samācāram) समाचारौ (samācārau)
समाचारा¹ (samācārā¹)
समाचारान् (samācārān)
instrumental समाचारेण (samācāreṇa) समाचाराभ्याम् (samācārābhyām) समाचारैः (samācāraiḥ)
समाचारेभिः¹ (samācārebhiḥ¹)
dative समाचाराय (samācārāya) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
ablative समाचारात् (samācārāt) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
genitive समाचारस्य (samācārasya) समाचारयोः (samācārayoḥ) समाचाराणाम् (samācārāṇām)
locative समाचारे (samācāre) समाचारयोः (samācārayoḥ) समाचारेषु (samācāreṣu)
vocative समाचार (samācāra) समाचारौ (samācārau)
समाचारा¹ (samācārā¹)
समाचाराः (samācārāḥ)
समाचारासः¹ (samācārāsaḥ¹)
  • ¹Vedic

Adjective

समाचार • (samācāra) stem

  1. equal or similar in practice or in virtuous conduct

Declension

Masculine a-stem declension of समाचार
singular dual plural
nominative समाचारः (samācāraḥ) समाचारौ (samācārau) समाचाराः (samācārāḥ)
accusative समाचारम् (samācāram) समाचारौ (samācārau) समाचारान् (samācārān)
instrumental समाचारेन (samācārena) समाचाराभ्याम् (samācārābhyām) समाचारैः (samācāraiḥ)
dative समाचाराय (samācārāya) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
ablative समाचारात् (samācārāt) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
genitive समाचारस्य (samācārasya) समाचारयोः (samācārayoḥ) समाचारानाम् (samācārānām)
locative समाचारे (samācāre) समाचारयोः (samācārayoḥ) समाचारेषु (samācāreṣu)
vocative समाचार (samācāra) समाचारौ (samācārau) समाचाराः (samācārāḥ)
Feminine ā-stem declension of समाचार
singular dual plural
nominative समाचारा (samācārā) समाचारे (samācāre) समाचाराः (samācārāḥ)
accusative समाचाराम् (samācārām) समाचारे (samācāre) समाचाराः (samācārāḥ)
instrumental समाचारया (samācārayā) समाचाराभ्याम् (samācārābhyām) समाचाराभिः (samācārābhiḥ)
dative समाचारायै (samācārāyai) समाचाराभ्याम् (samācārābhyām) समाचाराभ्यः (samācārābhyaḥ)
ablative समाचारायाः (samācārāyāḥ) समाचाराभ्याम् (samācārābhyām) समाचाराभ्यः (samācārābhyaḥ)
genitive समाचारायाः (samācārāyāḥ) समाचारयोः (samācārayoḥ) समाचारानाम् (samācārānām)
locative समाचारायाम् (samācārāyām) समाचारयोः (samācārayoḥ) समाचारासु (samācārāsu)
vocative समाचारे (samācāre) समाचारे (samācāre) समाचाराः (samācārāḥ)
Neuter a-stem declension of समाचार
singular dual plural
nominative समाचारम् (samācāram) समाचारे (samācāre) समाचारानि (samācārāni)
accusative समाचारम् (samācāram) समाचारे (samācāre) समाचारानि (samācārāni)
instrumental समाचारेन (samācārena) समाचाराभ्याम् (samācārābhyām) समाचारैः (samācāraiḥ)
dative समाचाराय (samācārāya) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
ablative समाचारात् (samācārāt) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
genitive समाचारस्य (samācārasya) समाचारयोः (samācārayoḥ) समाचारानाम् (samācārānām)
locative समाचारे (samācāre) समाचारयोः (samācārayoḥ) समाचारेषु (samācāreṣu)
vocative समाचार (samācāra) समाचारे (samācāre) समाचारानि (samācārāni)

References