समृद्धि

Sanskrit

Alternative forms

Etymology

    From सम्- (sam-) + ऋद्धि (ṛddhi).

    Pronunciation

    Noun

    समृ॑द्धि • (sámṛddhi) stemf

    1. great prosperity or success
      • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.5.2.4:
        अथो॒ खलु॑ सं॒भृत्या॑ ए॒व सं॑भाराः क॑र्त॒व्यं॑ यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै
        átho khálu saṃbhṛ́tyā evá sambhārā́ḥ kartavyàṃ yájuryajñásya sámṛddhyai
        • 1914 translation by Arthur Berriedale Keith
          [] [Likewise,] they say: “The apparatus should be collected and the Yajus should be performed, for the success of the ritual worship.”
    2. growth, increase
    3. thriving, welfare, fortune
    4. excellence, perfection

    Declension

    Feminine i-stem declension of समृद्धि
    singular dual plural
    nominative समृद्धिः (sámṛddhiḥ) समृद्धी (sámṛddhī) समृद्धयः (sámṛddhayaḥ)
    accusative समृद्धिम् (sámṛddhim) समृद्धी (sámṛddhī) समृद्धीः (sámṛddhīḥ)
    instrumental समृद्ध्या (sámṛddhyā)
    समृद्धी¹ (sámṛddhī¹)
    समृद्धिभ्याम् (sámṛddhibhyām) समृद्धिभिः (sámṛddhibhiḥ)
    dative समृद्धये (sámṛddhaye)
    समृद्ध्यै² (sámṛddhyai²)
    समृद्धी¹ (sámṛddhī¹)
    समृद्धिभ्याम् (sámṛddhibhyām) समृद्धिभ्यः (sámṛddhibhyaḥ)
    ablative समृद्धेः (sámṛddheḥ)
    समृद्ध्याः² (sámṛddhyāḥ²)
    समृद्ध्यै³ (sámṛddhyai³)
    समृद्धिभ्याम् (sámṛddhibhyām) समृद्धिभ्यः (sámṛddhibhyaḥ)
    genitive समृद्धेः (sámṛddheḥ)
    समृद्ध्याः² (sámṛddhyāḥ²)
    समृद्ध्यै³ (sámṛddhyai³)
    समृद्ध्योः (sámṛddhyoḥ) समृद्धीनाम् (sámṛddhīnām)
    locative समृद्धौ (sámṛddhau)
    समृद्ध्याम्² (sámṛddhyām²)
    समृद्धा¹ (sámṛddhā¹)
    समृद्ध्योः (sámṛddhyoḥ) समृद्धिषु (sámṛddhiṣu)
    vocative समृद्धे (sámṛddhe) समृद्धी (sámṛddhī) समृद्धयः (sámṛddhayaḥ)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Descendants

    • Pali: samiddhi
    • Prakrit: 𑀲𑀫𑀺𑀤𑁆𑀥𑀺 (samiddhi), 𑀲𑀫𑀤𑁆𑀥𑀺 (samaddhi)

    References