सम्पीति

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ पीति (pīti, drinking, draught).

Pronunciation

Noun

सम्पीति • (sampīti) stemf

  1. drinking in company, compotation
    Synonyms: सम्पा (sampā), सपीति (sapīti), तुल्यपान (tulyapāna)

Declension

Feminine i-stem declension of सम्पीति
singular dual plural
nominative सम्पीतिः (sampītiḥ) सम्पीती (sampītī) सम्पीतयः (sampītayaḥ)
accusative सम्पीतिम् (sampītim) सम्पीती (sampītī) सम्पीतीः (sampītīḥ)
instrumental सम्पीत्या (sampītyā)
सम्पीती¹ (sampītī¹)
सम्पीतिभ्याम् (sampītibhyām) सम्पीतिभिः (sampītibhiḥ)
dative सम्पीतये (sampītaye)
सम्पीत्यै² (sampītyai²)
सम्पीती¹ (sampītī¹)
सम्पीतिभ्याम् (sampītibhyām) सम्पीतिभ्यः (sampītibhyaḥ)
ablative सम्पीतेः (sampīteḥ)
सम्पीत्याः² (sampītyāḥ²)
सम्पीत्यै³ (sampītyai³)
सम्पीतिभ्याम् (sampītibhyām) सम्पीतिभ्यः (sampītibhyaḥ)
genitive सम्पीतेः (sampīteḥ)
सम्पीत्याः² (sampītyāḥ²)
सम्पीत्यै³ (sampītyai³)
सम्पीत्योः (sampītyoḥ) सम्पीतीनाम् (sampītīnām)
locative सम्पीतौ (sampītau)
सम्पीत्याम्² (sampītyām²)
सम्पीता¹ (sampītā¹)
सम्पीत्योः (sampītyoḥ) सम्पीतिषु (sampītiṣu)
vocative सम्पीते (sampīte) सम्पीती (sampītī) सम्पीतयः (sampītayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading