सम्प्रदाय

Sanskrit

Alternative scripts

Etymology

सम्- (sam-, with, together, syn-) +‎ प्रदाय (pradāya, a present).

Pronunciation

Noun

सम्प्रदाय • (sampradāya) stemm

  1. a bestower, presenter
  2. tradition, established doctrine transmitted from one teacher to another, traditional belief or usage
  3. any peculiar or sectarian system of religious teaching, sect

Declension

Masculine a-stem declension of सम्प्रदाय
singular dual plural
nominative सम्प्रदायः (sampradāyaḥ) सम्प्रदायौ (sampradāyau)
सम्प्रदाया¹ (sampradāyā¹)
सम्प्रदायाः (sampradāyāḥ)
सम्प्रदायासः¹ (sampradāyāsaḥ¹)
accusative सम्प्रदायम् (sampradāyam) सम्प्रदायौ (sampradāyau)
सम्प्रदाया¹ (sampradāyā¹)
सम्प्रदायान् (sampradāyān)
instrumental सम्प्रदायेन (sampradāyena) सम्प्रदायाभ्याम् (sampradāyābhyām) सम्प्रदायैः (sampradāyaiḥ)
सम्प्रदायेभिः¹ (sampradāyebhiḥ¹)
dative सम्प्रदायाय (sampradāyāya) सम्प्रदायाभ्याम् (sampradāyābhyām) सम्प्रदायेभ्यः (sampradāyebhyaḥ)
ablative सम्प्रदायात् (sampradāyāt) सम्प्रदायाभ्याम् (sampradāyābhyām) सम्प्रदायेभ्यः (sampradāyebhyaḥ)
genitive सम्प्रदायस्य (sampradāyasya) सम्प्रदाययोः (sampradāyayoḥ) सम्प्रदायानाम् (sampradāyānām)
locative सम्प्रदाये (sampradāye) सम्प्रदाययोः (sampradāyayoḥ) सम्प्रदायेषु (sampradāyeṣu)
vocative सम्प्रदाय (sampradāya) सम्प्रदायौ (sampradāyau)
सम्प्रदाया¹ (sampradāyā¹)
सम्प्रदायाः (sampradāyāḥ)
सम्प्रदायासः¹ (sampradāyāsaḥ¹)
  • ¹Vedic

References