सम्मार्जनी

Sanskrit

Alternative scripts

Etymology

Pronunciation

Noun

सम्मार्जनी • (sammārjanī) stemf

  1. a broom

Declension

Feminine ī-stem declension of सम्मार्जनी
singular dual plural
nominative सम्मार्जनी (sammārjanī) सम्मार्जन्यौ (sammārjanyau)
सम्मार्जनी¹ (sammārjanī¹)
सम्मार्जन्यः (sammārjanyaḥ)
सम्मार्जनीः¹ (sammārjanīḥ¹)
accusative सम्मार्जनीम् (sammārjanīm) सम्मार्जन्यौ (sammārjanyau)
सम्मार्जनी¹ (sammārjanī¹)
सम्मार्जनीः (sammārjanīḥ)
instrumental सम्मार्जन्या (sammārjanyā) सम्मार्जनीभ्याम् (sammārjanībhyām) सम्मार्जनीभिः (sammārjanībhiḥ)
dative सम्मार्जन्यै (sammārjanyai) सम्मार्जनीभ्याम् (sammārjanībhyām) सम्मार्जनीभ्यः (sammārjanībhyaḥ)
ablative सम्मार्जन्याः (sammārjanyāḥ)
सम्मार्जन्यै² (sammārjanyai²)
सम्मार्जनीभ्याम् (sammārjanībhyām) सम्मार्जनीभ्यः (sammārjanībhyaḥ)
genitive सम्मार्जन्याः (sammārjanyāḥ)
सम्मार्जन्यै² (sammārjanyai²)
सम्मार्जन्योः (sammārjanyoḥ) सम्मार्जनीनाम् (sammārjanīnām)
locative सम्मार्जन्याम् (sammārjanyām) सम्मार्जन्योः (sammārjanyoḥ) सम्मार्जनीषु (sammārjanīṣu)
vocative सम्मार्जनि (sammārjani) सम्मार्जन्यौ (sammārjanyau)
सम्मार्जनी¹ (sammārjanī¹)
सम्मार्जन्यः (sammārjanyaḥ)
सम्मार्जनीः¹ (sammārjanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas