सर्वनामन्
Sanskrit
Etymology
From सर्व (sarva, “all”) + नामन् (nāman, “name”), literally "a name for all".
Pronunciation
- (Vedic) IPA(key): /sɐɾ.ʋɐ.nɑː.mɐn/
- (Classical Sanskrit) IPA(key): /s̪ɐɾ.ʋɐ.n̪ɑː.mɐn̪/
Noun
सर्वनामन् • (sarvanāman) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | सर्वनाम (sarvanāma) | सर्वनाम्नी (sarvanāmnī) सर्वनामनी (sarvanāmanī) |
सर्वनामानि (sarvanāmāni) सर्वनाम¹ (sarvanāma¹) सर्वनामा¹ (sarvanāmā¹) |
| accusative | सर्वनाम (sarvanāma) | सर्वनाम्नी (sarvanāmnī) सर्वनामनी (sarvanāmanī) |
सर्वनामानि (sarvanāmāni) सर्वनाम¹ (sarvanāma¹) सर्वनामा¹ (sarvanāmā¹) |
| instrumental | सर्वनाम्ना (sarvanāmnā) | सर्वनामभ्याम् (sarvanāmabhyām) | सर्वनामभिः (sarvanāmabhiḥ) |
| dative | सर्वनाम्ने (sarvanāmne) | सर्वनामभ्याम् (sarvanāmabhyām) | सर्वनामभ्यः (sarvanāmabhyaḥ) |
| ablative | सर्वनाम्नः (sarvanāmnaḥ) | सर्वनामभ्याम् (sarvanāmabhyām) | सर्वनामभ्यः (sarvanāmabhyaḥ) |
| genitive | सर्वनाम्नः (sarvanāmnaḥ) | सर्वनाम्नोः (sarvanāmnoḥ) | सर्वनाम्नाम् (sarvanāmnām) |
| locative | सर्वनाम्नि (sarvanāmni) सर्वनामनि (sarvanāmani) सर्वनामन्¹ (sarvanāman¹) |
सर्वनाम्नोः (sarvanāmnoḥ) | सर्वनामसु (sarvanāmasu) |
| vocative | सर्वनामन् (sarvanāman) सर्वनाम (sarvanāma) |
सर्वनाम्नी (sarvanāmnī) सर्वनामनी (sarvanāmanī) |
सर्वनामानि (sarvanāmāni) सर्वनाम¹ (sarvanāma¹) सर्वनामा¹ (sarvanāmā¹) |
- ¹Vedic