सर्वनामन्

Sanskrit

Etymology

From सर्व (sarva, all) +‎ नामन् (nāman, name), literally "a name for all".

Pronunciation

Noun

सर्वनामन् • (sarvanāman) stemn

  1. (grammar) pronoun

Declension

Neuter an-stem declension of सर्वनामन्
singular dual plural
nominative सर्वनाम (sarvanāma) सर्वनाम्नी (sarvanāmnī)
सर्वनामनी (sarvanāmanī)
सर्वनामानि (sarvanāmāni)
सर्वनाम¹ (sarvanāma¹)
सर्वनामा¹ (sarvanāmā¹)
accusative सर्वनाम (sarvanāma) सर्वनाम्नी (sarvanāmnī)
सर्वनामनी (sarvanāmanī)
सर्वनामानि (sarvanāmāni)
सर्वनाम¹ (sarvanāma¹)
सर्वनामा¹ (sarvanāmā¹)
instrumental सर्वनाम्ना (sarvanāmnā) सर्वनामभ्याम् (sarvanāmabhyām) सर्वनामभिः (sarvanāmabhiḥ)
dative सर्वनाम्ने (sarvanāmne) सर्वनामभ्याम् (sarvanāmabhyām) सर्वनामभ्यः (sarvanāmabhyaḥ)
ablative सर्वनाम्नः (sarvanāmnaḥ) सर्वनामभ्याम् (sarvanāmabhyām) सर्वनामभ्यः (sarvanāmabhyaḥ)
genitive सर्वनाम्नः (sarvanāmnaḥ) सर्वनाम्नोः (sarvanāmnoḥ) सर्वनाम्नाम् (sarvanāmnām)
locative सर्वनाम्नि (sarvanāmni)
सर्वनामनि (sarvanāmani)
सर्वनामन्¹ (sarvanāman¹)
सर्वनाम्नोः (sarvanāmnoḥ) सर्वनामसु (sarvanāmasu)
vocative सर्वनामन् (sarvanāman)
सर्वनाम (sarvanāma)
सर्वनाम्नी (sarvanāmnī)
सर्वनामनी (sarvanāmanī)
सर्वनामानि (sarvanāmāni)
सर्वनाम¹ (sarvanāma¹)
सर्वनामा¹ (sarvanāmā¹)
  • ¹Vedic