साधार

See also: सुधार

Sanskrit

Adjective

साधार • (sādhāra)

  1. having a support or basis or foundation

Declension

Masculine a-stem declension of साधार
singular dual plural
nominative साधारः (sādhāraḥ) साधारौ (sādhārau) साधाराः (sādhārāḥ)
accusative साधारम् (sādhāram) साधारौ (sādhārau) साधारान् (sādhārān)
instrumental साधारेण (sādhāreṇa) साधाराभ्याम् (sādhārābhyām) साधारैः (sādhāraiḥ)
dative साधाराय (sādhārāya) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
ablative साधारात् (sādhārāt) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
genitive साधारस्य (sādhārasya) साधारयोः (sādhārayoḥ) साधाराणाम् (sādhārāṇām)
locative साधारे (sādhāre) साधारयोः (sādhārayoḥ) साधारेषु (sādhāreṣu)
vocative साधार (sādhāra) साधारौ (sādhārau) साधाराः (sādhārāḥ)
Feminine ā-stem declension of साधार
singular dual plural
nominative साधारा (sādhārā) साधारे (sādhāre) साधाराः (sādhārāḥ)
accusative साधाराम् (sādhārām) साधारे (sādhāre) साधाराः (sādhārāḥ)
instrumental साधारया (sādhārayā) साधाराभ्याम् (sādhārābhyām) साधाराभिः (sādhārābhiḥ)
dative साधारायै (sādhārāyai) साधाराभ्याम् (sādhārābhyām) साधाराभ्यः (sādhārābhyaḥ)
ablative साधारायाः (sādhārāyāḥ) साधाराभ्याम् (sādhārābhyām) साधाराभ्यः (sādhārābhyaḥ)
genitive साधारायाः (sādhārāyāḥ) साधारयोः (sādhārayoḥ) साधाराणाम् (sādhārāṇām)
locative साधारायाम् (sādhārāyām) साधारयोः (sādhārayoḥ) साधारासु (sādhārāsu)
vocative साधारे (sādhāre) साधारे (sādhāre) साधाराः (sādhārāḥ)
Neuter a-stem declension of साधार
singular dual plural
nominative साधारम् (sādhāram) साधारे (sādhāre) साधाराणि (sādhārāṇi)
accusative साधारम् (sādhāram) साधारे (sādhāre) साधाराणि (sādhārāṇi)
instrumental साधारेण (sādhāreṇa) साधाराभ्याम् (sādhārābhyām) साधारैः (sādhāraiḥ)
dative साधाराय (sādhārāya) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
ablative साधारात् (sādhārāt) साधाराभ्याम् (sādhārābhyām) साधारेभ्यः (sādhārebhyaḥ)
genitive साधारस्य (sādhārasya) साधारयोः (sādhārayoḥ) साधाराणाम् (sādhārāṇām)
locative साधारे (sādhāre) साधारयोः (sādhārayoḥ) साधारेषु (sādhāreṣu)
vocative साधार (sādhāra) साधारे (sādhāre) साधाराणि (sādhārāṇi)

Derived terms

  • निःसाधार (niḥsādhāra) (niḥ-sādhāra)
  • बहुसाधार (bahusādhāra) (bahú-sādhāra)

References