साधार
See also: सुधार
Sanskrit
Adjective
साधार • (sādhāra)
- having a support or basis or foundation
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारः (sādhāraḥ) | साधारौ (sādhārau) | साधाराः (sādhārāḥ) |
| accusative | साधारम् (sādhāram) | साधारौ (sādhārau) | साधारान् (sādhārān) |
| instrumental | साधारेण (sādhāreṇa) | साधाराभ्याम् (sādhārābhyām) | साधारैः (sādhāraiḥ) |
| dative | साधाराय (sādhārāya) | साधाराभ्याम् (sādhārābhyām) | साधारेभ्यः (sādhārebhyaḥ) |
| ablative | साधारात् (sādhārāt) | साधाराभ्याम् (sādhārābhyām) | साधारेभ्यः (sādhārebhyaḥ) |
| genitive | साधारस्य (sādhārasya) | साधारयोः (sādhārayoḥ) | साधाराणाम् (sādhārāṇām) |
| locative | साधारे (sādhāre) | साधारयोः (sādhārayoḥ) | साधारेषु (sādhāreṣu) |
| vocative | साधार (sādhāra) | साधारौ (sādhārau) | साधाराः (sādhārāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारा (sādhārā) | साधारे (sādhāre) | साधाराः (sādhārāḥ) |
| accusative | साधाराम् (sādhārām) | साधारे (sādhāre) | साधाराः (sādhārāḥ) |
| instrumental | साधारया (sādhārayā) | साधाराभ्याम् (sādhārābhyām) | साधाराभिः (sādhārābhiḥ) |
| dative | साधारायै (sādhārāyai) | साधाराभ्याम् (sādhārābhyām) | साधाराभ्यः (sādhārābhyaḥ) |
| ablative | साधारायाः (sādhārāyāḥ) | साधाराभ्याम् (sādhārābhyām) | साधाराभ्यः (sādhārābhyaḥ) |
| genitive | साधारायाः (sādhārāyāḥ) | साधारयोः (sādhārayoḥ) | साधाराणाम् (sādhārāṇām) |
| locative | साधारायाम् (sādhārāyām) | साधारयोः (sādhārayoḥ) | साधारासु (sādhārāsu) |
| vocative | साधारे (sādhāre) | साधारे (sādhāre) | साधाराः (sādhārāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारम् (sādhāram) | साधारे (sādhāre) | साधाराणि (sādhārāṇi) |
| accusative | साधारम् (sādhāram) | साधारे (sādhāre) | साधाराणि (sādhārāṇi) |
| instrumental | साधारेण (sādhāreṇa) | साधाराभ्याम् (sādhārābhyām) | साधारैः (sādhāraiḥ) |
| dative | साधाराय (sādhārāya) | साधाराभ्याम् (sādhārābhyām) | साधारेभ्यः (sādhārebhyaḥ) |
| ablative | साधारात् (sādhārāt) | साधाराभ्याम् (sādhārābhyām) | साधारेभ्यः (sādhārebhyaḥ) |
| genitive | साधारस्य (sādhārasya) | साधारयोः (sādhārayoḥ) | साधाराणाम् (sādhārāṇām) |
| locative | साधारे (sādhāre) | साधारयोः (sādhārayoḥ) | साधारेषु (sādhāreṣu) |
| vocative | साधार (sādhāra) | साधारे (sādhāre) | साधाराणि (sādhārāṇi) |
Derived terms
- निःसाधार (niḥsādhāra) (niḥ-sādhāra)
- बहुसाधार (bahusādhāra) (bahú-sādhāra)
References
- Monier Williams (1899) “साधार”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1202.