सामन्तपाल
Sanskrit
Etymology
सामन्त (sāmanta) + पाल (pāla).
Pronunciation
- (Vedic) IPA(key): /sɑː.mɐn.tɐ.pɑː.lɐ/
- (Classical Sanskrit) IPA(key): /s̪ɑː.mɐn̪.t̪ɐ.pɑː.l̪ɐ/
Noun
सामन्तपाल • (sāmantapāla) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | सामन्तपालः (sāmantapālaḥ) | सामन्तपालौ (sāmantapālau) सामन्तपाला¹ (sāmantapālā¹) |
सामन्तपालाः (sāmantapālāḥ) सामन्तपालासः¹ (sāmantapālāsaḥ¹) |
| accusative | सामन्तपालम् (sāmantapālam) | सामन्तपालौ (sāmantapālau) सामन्तपाला¹ (sāmantapālā¹) |
सामन्तपालान् (sāmantapālān) |
| instrumental | सामन्तपालेन (sāmantapālena) | सामन्तपालाभ्याम् (sāmantapālābhyām) | सामन्तपालैः (sāmantapālaiḥ) सामन्तपालेभिः¹ (sāmantapālebhiḥ¹) |
| dative | सामन्तपालाय (sāmantapālāya) | सामन्तपालाभ्याम् (sāmantapālābhyām) | सामन्तपालेभ्यः (sāmantapālebhyaḥ) |
| ablative | सामन्तपालात् (sāmantapālāt) | सामन्तपालाभ्याम् (sāmantapālābhyām) | सामन्तपालेभ्यः (sāmantapālebhyaḥ) |
| genitive | सामन्तपालस्य (sāmantapālasya) | सामन्तपालयोः (sāmantapālayoḥ) | सामन्तपालानाम् (sāmantapālānām) |
| locative | सामन्तपाले (sāmantapāle) | सामन्तपालयोः (sāmantapālayoḥ) | सामन्तपालेषु (sāmantapāleṣu) |
| vocative | सामन्तपाल (sāmantapāla) | सामन्तपालौ (sāmantapālau) सामन्तपाला¹ (sāmantapālā¹) |
सामन्तपालाः (sāmantapālāḥ) सामन्तपालासः¹ (sāmantapālāsaḥ¹) |
- ¹Vedic
Descendants
- Prakrit: *𑀲𑀸𑀅𑀁𑀢𑀸𑀮 (*sāaṃtāla)
References
- Turner, Ralph Lilley (1969–1985) “sāmantapāla”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press