सामन्तपाल

Sanskrit

Etymology

सामन्त (sāmanta) +‎ पाल (pāla).

Pronunciation

Noun

सामन्तपाल • (sāmantapāla) stemm

  1. border-tribe

Declension

Masculine a-stem declension of सामन्तपाल
singular dual plural
nominative सामन्तपालः (sāmantapālaḥ) सामन्तपालौ (sāmantapālau)
सामन्तपाला¹ (sāmantapālā¹)
सामन्तपालाः (sāmantapālāḥ)
सामन्तपालासः¹ (sāmantapālāsaḥ¹)
accusative सामन्तपालम् (sāmantapālam) सामन्तपालौ (sāmantapālau)
सामन्तपाला¹ (sāmantapālā¹)
सामन्तपालान् (sāmantapālān)
instrumental सामन्तपालेन (sāmantapālena) सामन्तपालाभ्याम् (sāmantapālābhyām) सामन्तपालैः (sāmantapālaiḥ)
सामन्तपालेभिः¹ (sāmantapālebhiḥ¹)
dative सामन्तपालाय (sāmantapālāya) सामन्तपालाभ्याम् (sāmantapālābhyām) सामन्तपालेभ्यः (sāmantapālebhyaḥ)
ablative सामन्तपालात् (sāmantapālāt) सामन्तपालाभ्याम् (sāmantapālābhyām) सामन्तपालेभ्यः (sāmantapālebhyaḥ)
genitive सामन्तपालस्य (sāmantapālasya) सामन्तपालयोः (sāmantapālayoḥ) सामन्तपालानाम् (sāmantapālānām)
locative सामन्तपाले (sāmantapāle) सामन्तपालयोः (sāmantapālayoḥ) सामन्तपालेषु (sāmantapāleṣu)
vocative सामन्तपाल (sāmantapāla) सामन्तपालौ (sāmantapālau)
सामन्तपाला¹ (sāmantapālā¹)
सामन्तपालाः (sāmantapālāḥ)
सामन्तपालासः¹ (sāmantapālāsaḥ¹)
  • ¹Vedic

Descendants

  • Prakrit: *𑀲𑀸𑀅𑀁𑀢𑀸𑀮 (*sāaṃtāla)

References