सायक

Sanskrit

Alternative scripts

Etymology

From the same Proto-Indo-Aryan root of indeterminate structure (likely something similar to *seh₁- or *sh₁-yé-) underlying प्रसिति (prasiti, onward rush, cast), with a meaning of "hurling, casting". Related to Hittite [script needed] (šije-, to press, shoot); whether or not Proto-Indo-European *seh₁- (to insert, to sow) is related is uncertain.

Pronunciation

Adjective

सायक • (sāyaka) stem

  1. intended or fitted to be discharged or hurled

Declension

Masculine a-stem declension of सायक
singular dual plural
nominative सायकः (sāyakaḥ) सायकौ (sāyakau) सायकाः (sāyakāḥ)
accusative सायकम् (sāyakam) सायकौ (sāyakau) सायकान् (sāyakān)
instrumental सायकेन (sāyakena) सायकाभ्याम् (sāyakābhyām) सायकैः (sāyakaiḥ)
dative सायकाय (sāyakāya) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
ablative सायकात् (sāyakāt) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
genitive सायकस्य (sāyakasya) सायकयोः (sāyakayoḥ) सायकानाम् (sāyakānām)
locative सायके (sāyake) सायकयोः (sāyakayoḥ) सायकेषु (sāyakeṣu)
vocative सायक (sāyaka) सायकौ (sāyakau) सायकाः (sāyakāḥ)
Feminine ā-stem declension of सायक
singular dual plural
nominative सायका (sāyakā) सायके (sāyake) सायकाः (sāyakāḥ)
accusative सायकाम् (sāyakām) सायके (sāyake) सायकाः (sāyakāḥ)
instrumental सायकया (sāyakayā) सायकाभ्याम् (sāyakābhyām) सायकाभिः (sāyakābhiḥ)
dative सायकायै (sāyakāyai) सायकाभ्याम् (sāyakābhyām) सायकाभ्यः (sāyakābhyaḥ)
ablative सायकायाः (sāyakāyāḥ) सायकाभ्याम् (sāyakābhyām) सायकाभ्यः (sāyakābhyaḥ)
genitive सायकायाः (sāyakāyāḥ) सायकयोः (sāyakayoḥ) सायकानाम् (sāyakānām)
locative सायकायाम् (sāyakāyām) सायकयोः (sāyakayoḥ) सायकासु (sāyakāsu)
vocative सायके (sāyake) सायके (sāyake) सायकाः (sāyakāḥ)
Neuter a-stem declension of सायक
singular dual plural
nominative सायकम् (sāyakam) सायके (sāyake) सायकानि (sāyakāni)
accusative सायकम् (sāyakam) सायके (sāyake) सायकानि (sāyakāni)
instrumental सायकेन (sāyakena) सायकाभ्याम् (sāyakābhyām) सायकैः (sāyakaiḥ)
dative सायकाय (sāyakāya) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
ablative सायकात् (sāyakāt) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
genitive सायकस्य (sāyakasya) सायकयोः (sāyakayoḥ) सायकानाम् (sāyakānām)
locative सायके (sāyake) सायकयोः (sāyakayoḥ) सायकेषु (sāyakeṣu)
vocative सायक (sāyaka) सायके (sāyake) सायकानि (sāyakāni)

Noun

सायक • (sāyaka) stemm

  1. a missile, arrow
  2. a symbolical expression for the number "five" (from the 5 arrows of the god of love)
  3. a sword
  4. the latitude of the sky

Declension

Masculine a-stem declension of सायक
singular dual plural
nominative सायकः (sāyakaḥ) सायकौ (sāyakau)
सायका¹ (sāyakā¹)
सायकाः (sāyakāḥ)
सायकासः¹ (sāyakāsaḥ¹)
accusative सायकम् (sāyakam) सायकौ (sāyakau)
सायका¹ (sāyakā¹)
सायकान् (sāyakān)
instrumental सायकेन (sāyakena) सायकाभ्याम् (sāyakābhyām) सायकैः (sāyakaiḥ)
सायकेभिः¹ (sāyakebhiḥ¹)
dative सायकाय (sāyakāya) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
ablative सायकात् (sāyakāt) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
genitive सायकस्य (sāyakasya) सायकयोः (sāyakayoḥ) सायकानाम् (sāyakānām)
locative सायके (sāyake) सायकयोः (sāyakayoḥ) सायकेषु (sāyakeṣu)
vocative सायक (sāyaka) सायकौ (sāyakau)
सायका¹ (sāyakā¹)
सायकाः (sāyakāḥ)
सायकासः¹ (sāyakāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “सायक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1207/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 725
  • Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 459-60