सायाह्न

Sanskrit

Alternative scripts

Etymology

Karmadhāraya compound of साय (sāya, end) +‎ अह्न (ahna, day).

Pronunciation

Noun

सायाह्न • (sāyāhna) stemm

  1. end of the day; eventide, evening

Declension

Masculine a-stem declension of सायाह्न
singular dual plural
nominative सायाह्नः (sāyāhnaḥ) सायाह्नौ (sāyāhnau)
सायाह्ना¹ (sāyāhnā¹)
सायाह्नाः (sāyāhnāḥ)
सायाह्नासः¹ (sāyāhnāsaḥ¹)
accusative सायाह्नम् (sāyāhnam) सायाह्नौ (sāyāhnau)
सायाह्ना¹ (sāyāhnā¹)
सायाह्नान् (sāyāhnān)
instrumental सायाह्नेन (sāyāhnena) सायाह्नाभ्याम् (sāyāhnābhyām) सायाह्नैः (sāyāhnaiḥ)
सायाह्नेभिः¹ (sāyāhnebhiḥ¹)
dative सायाह्नाय (sāyāhnāya) सायाह्नाभ्याम् (sāyāhnābhyām) सायाह्नेभ्यः (sāyāhnebhyaḥ)
ablative सायाह्नात् (sāyāhnāt) सायाह्नाभ्याम् (sāyāhnābhyām) सायाह्नेभ्यः (sāyāhnebhyaḥ)
genitive सायाह्नस्य (sāyāhnasya) सायाह्नयोः (sāyāhnayoḥ) सायाह्नानाम् (sāyāhnānām)
locative सायाह्ने (sāyāhne) सायाह्नयोः (sāyāhnayoḥ) सायाह्नेषु (sāyāhneṣu)
vocative सायाह्न (sāyāhna) सायाह्नौ (sāyāhnau)
सायाह्ना¹ (sāyāhnā¹)
सायाह्नाः (sāyāhnāḥ)
सायाह्नासः¹ (sāyāhnāsaḥ¹)
  • ¹Vedic

References