सिकता

Sanskrit

Pronunciation

Noun

सिकता • (síkatā) stemm

  1. gravel, sand

Declension

Feminine ā-stem declension of सिकता
singular dual plural
nominative सिकता (síkatā) सिकते (síkate) सिकताः (síkatāḥ)
accusative सिकताम् (síkatām) सिकते (síkate) सिकताः (síkatāḥ)
instrumental सिकतया (síkatayā)
सिकता¹ (síkatā¹)
सिकताभ्याम् (síkatābhyām) सिकताभिः (síkatābhiḥ)
dative सिकतायै (síkatāyai) सिकताभ्याम् (síkatābhyām) सिकताभ्यः (síkatābhyaḥ)
ablative सिकतायाः (síkatāyāḥ)
सिकतायै² (síkatāyai²)
सिकताभ्याम् (síkatābhyām) सिकताभ्यः (síkatābhyaḥ)
genitive सिकतायाः (síkatāyāḥ)
सिकतायै² (síkatāyai²)
सिकतयोः (síkatayoḥ) सिकतानाम् (síkatānām)
locative सिकतायाम् (síkatāyām) सिकतयोः (síkatayoḥ) सिकतासु (síkatāsu)
vocative सिकते (síkate) सिकते (síkate) सिकताः (síkatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas