सुदर्शन

Sanskrit

Alternative scripts

Etymology

Compound of सु- (su-, good) +‎ दर्शन (dárśana, sight).

Pronunciation

Adjective

सुदर्शन • (sudárśana) stem

  1. having good sight.

Declension

Masculine a-stem declension of सुदर्शन
singular dual plural
nominative सुदर्शनः (sudárśanaḥ) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनाः (sudárśanāḥ)
सुदर्शनासः¹ (sudárśanāsaḥ¹)
accusative सुदर्शनम् (sudárśanam) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनान् (sudárśanān)
instrumental सुदर्शनेन (sudárśanena) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनैः (sudárśanaiḥ)
सुदर्शनेभिः¹ (sudárśanebhiḥ¹)
dative सुदर्शनाय (sudárśanāya) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
ablative सुदर्शनात् (sudárśanāt) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
genitive सुदर्शनस्य (sudárśanasya) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनानाम् (sudárśanānām)
locative सुदर्शने (sudárśane) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनेषु (sudárśaneṣu)
vocative सुदर्शन (súdarśana) सुदर्शनौ (súdarśanau)
सुदर्शना¹ (súdarśanā¹)
सुदर्शनाः (súdarśanāḥ)
सुदर्शनासः¹ (súdarśanāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सुदर्शनी
singular dual plural
nominative सुदर्शनी (sudárśanī́) सुदर्शन्यौ (sudárśanyau)
सुदर्शनी¹ (sudárśanī́¹)
सुदर्शन्यः (sudárśanyaḥ)
सुदर्शनीः¹ (sudárśanī́ḥ¹)
accusative सुदर्शनीम् (sudárśanī́m) सुदर्शन्यौ (sudárśanyau)
सुदर्शनी¹ (sudárśanī́¹)
सुदर्शनीः (sudárśanī́ḥ)
instrumental सुदर्शन्या (sudárśanyā) सुदर्शनीभ्याम् (sudárśanī́bhyām) सुदर्शनीभिः (sudárśanī́bhiḥ)
dative सुदर्शन्यै (sudárśanyai) सुदर्शनीभ्याम् (sudárśanī́bhyām) सुदर्शनीभ्यः (sudárśanī́bhyaḥ)
ablative सुदर्शन्याः (sudárśanyāḥ)
सुदर्शन्यै² (sudárśanyai²)
सुदर्शनीभ्याम् (sudárśanī́bhyām) सुदर्शनीभ्यः (sudárśanī́bhyaḥ)
genitive सुदर्शन्याः (sudárśanyāḥ)
सुदर्शन्यै² (sudárśanyai²)
सुदर्शन्योः (sudárśanyoḥ) सुदर्शनीनाम् (sudárśanī́nām)
locative सुदर्शन्याम् (sudárśanyām) सुदर्शन्योः (sudárśanyoḥ) सुदर्शनीषु (sudárśanī́ṣu)
vocative सुदर्शनि (súdarśani) सुदर्शन्यौ (súdarśanyau)
सुदर्शनी¹ (súdarśanī¹)
सुदर्शन्यः (súdarśanyaḥ)
सुदर्शनीः¹ (súdarśanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुदर्शन
singular dual plural
nominative सुदर्शनम् (sudárśanam) सुदर्शने (sudárśane) सुदर्शनानि (sudárśanāni)
सुदर्शना¹ (sudárśanā¹)
accusative सुदर्शनम् (sudárśanam) सुदर्शने (sudárśane) सुदर्शनानि (sudárśanāni)
सुदर्शना¹ (sudárśanā¹)
instrumental सुदर्शनेन (sudárśanena) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनैः (sudárśanaiḥ)
सुदर्शनेभिः¹ (sudárśanebhiḥ¹)
dative सुदर्शनाय (sudárśanāya) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
ablative सुदर्शनात् (sudárśanāt) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
genitive सुदर्शनस्य (sudárśanasya) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनानाम् (sudárśanānām)
locative सुदर्शने (sudárśane) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनेषु (sudárśaneṣu)
vocative सुदर्शन (súdarśana) सुदर्शने (súdarśane) सुदर्शनानि (súdarśanāni)
सुदर्शना¹ (súdarśanā¹)
  • ¹Vedic

Noun

सुदर्शन • (sudárśana) stemm

  1. Sudarshana, the divine discus of Vishnu.

Declension

Masculine a-stem declension of सुदर्शन
singular dual plural
nominative सुदर्शनः (sudárśanaḥ) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनाः (sudárśanāḥ)
सुदर्शनासः¹ (sudárśanāsaḥ¹)
accusative सुदर्शनम् (sudárśanam) सुदर्शनौ (sudárśanau)
सुदर्शना¹ (sudárśanā¹)
सुदर्शनान् (sudárśanān)
instrumental सुदर्शनेन (sudárśanena) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनैः (sudárśanaiḥ)
सुदर्शनेभिः¹ (sudárśanebhiḥ¹)
dative सुदर्शनाय (sudárśanāya) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
ablative सुदर्शनात् (sudárśanāt) सुदर्शनाभ्याम् (sudárśanābhyām) सुदर्शनेभ्यः (sudárśanebhyaḥ)
genitive सुदर्शनस्य (sudárśanasya) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनानाम् (sudárśanānām)
locative सुदर्शने (sudárśane) सुदर्शनयोः (sudárśanayoḥ) सुदर्शनेषु (sudárśaneṣu)
vocative सुदर्शन (súdarśana) सुदर्शनौ (súdarśanau)
सुदर्शना¹ (súdarśanā¹)
सुदर्शनाः (súdarśanāḥ)
सुदर्शनासः¹ (súdarśanāsaḥ¹)
  • ¹Vedic